SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पुढली जा सिद्धसिला, तेउ नरखित्ततिरिलोए ॥२॥ मुरलोए बाविमझे, मच्छाई नत्थि जलयरा जीवा। गेविजे न हु वावी वाविअभावे जलं नथि ॥३॥ " इति विशेष उक्तः । तथा सुत्रकृता सूक्ष्माणां सर्वव्यापित्वं दर्शितं । अत्राह शिष्यः-भो ? सर्वत्राञ्जनभृत समुद्कवद्विश्वं व्याप्य स्थितास्ते सूक्ष्मजीवास्तहि मनुष्यादीनां धावनवलगनशयनाशनासनादिभिरुपघातो भविष्यति। गुरुराह-न तेषां मनुष्यादिभिरुषघातः स्यादतिसूक्ष्मत्वात्, तीक्ष्णखगधारया छिनमानेऽपि वज्रघातेनाप्युपघातो न स्यात्, एवं वहन्यादिभ्योऽपि नोपघातः। अतो ये व्यापारन विनश्यति ते सूक्ष्माः इह तेषां कार्यानुपयोगित्वाद वादरैरेव कार्यकारिता, ये बादरनामकर्मोदयवशाचर्मचक्षुषां गोचराः स्युरिति । तथा पुनः सूक्ष्माणामुप्तत्ति-स्थानमभिधायायुः स्वरूपं दर्शयति-नियमादन्तर्मुहूर्तायुषः। कोऽन्तर्मुहत्तः ? नवसमयेभ्य उपरि समयोनं घटीद्वयं, आगमे नवसङ्ख्यायाः पृथक्त्वसंज्ञा, तदन्तर्मुहूत्तमायुरिति । बादराणामायुः पुरो वक्ष्यति । अथ प्रसङ्गापश्चानां स्थावराणां संस्थानविशेष दर्शयति । तथा (च) संग्रहिण्यां-'सुरा समा इंडिया सेसेति वचनात, सर्वावयवेष्वलक्षणं हुण्डं तत्संस्थानवन्तः । हुंडत्वेऽपि विशेष निर्दिशति पृथिव्यप्तेजोवायुवनस्पतीनां । तथा चागमे-१" पुढवाइणं कि संगणे पण्णता ? गोयमा ? पुढवी मपुरसंठाणा पण्णत्ता, आउ थिबुगबिंदु संठाणा पण्णत्ता, तेऊ मईकलावसंठाणा पण्णता, वाऊ पढागासठाणा पणत्ता, वणस्सई पाणासठाणा पण्णता, बेंदिया एकेन्द्रियाः पञ्चन्द्रियाउर्वच अधश्च तिर्यग्लोको च । विकलेन्द्रियजीवाः पुनस्तिर्यग्लोके ज्ञातन्या ॥१॥ पृथ्वी आपो वनस्पतयः द्वादशस्तु फलपेषु सप्तसु पृथ्वीषु । पृथ्वी गावसिद्धिशिला तेजो नरक्षेत्रे तिर्यग्लोके ॥ २ ॥ सुरलोके वापीमध्ये मत्स्याद्या न सन्ति जलचराजीवाः । 4वेयकेषु नैव वाप्यः वाप्यभावात् जल नास्ति ॥ ३ ॥ सुराः समचतुरमाः हुण्डसंस्थानाः शेषाः ( उकशेषाः ) .
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy