________________
63
तेंदिया चउरि दिया समुच्छिम पंचिदियतिरिया हुडसंष्ठाणा पण्णाता, गन्भवकंतिया छब्बिसठाणा, संमुच्छियामणूसा इंडसं ाणसंडिसा तथा कार्मग्र न्धिकास्तु- संतुच्छिम विरश्वामपि षट् षट् संस्थानानि वर्णयन्ति - " तथा च तत्पाठ: - 'वेडन्निया वि हुंडसरीरा पडागासंठिया, पंचिदियतिरियनराणं वेन्दिया अअंताणं देवाणं उत्तरवेउव्जिया वि नाणासंठाणसंठिया पण्णत्ता, नारगाणं उत्तरवेउच्त्रिया वि हुंडठाणसंठिया चेव" तथा सुराणां संस्थानभगनावसरे दीन्द्रियादीनामप्युक्तं तत्प्रसङ्गतो नाम सूत्रेन्तर्णोषि तमिति गाथार्थः ॥ १४ ॥
D C. Leaving aside the Pratyéka type of Vanaspati, the remaning five varieties viz Prithvi āp, Tējas Vayu, and Sadhāraṇa Vanaspati Kayika Jivas are the sûksma (subtle, or the Invisible types of Jivas as they are not apprehended by the physicial senses. They pervade all the Fourteen Rajju Lokas (worlds).
1. The Badara or Visibles jivas having one sense organ and five sense-oragans reside in the, Urdhva Loka (Upper World) 2. Adhah Loka (Lower World) and 3. Tiryag Loka (middle WorldTircha Loka or madhya Loka-a region of rational and irrational beings-measuring 1800 yijans. Two-sensed, three-sensed and four-sensed beings are fit to be known to exist in Tirchä Loka. ( middle World).
2. Prithvi ap, and Vanaspati (vegetation are also to be found in the twelve heavenly regions as well as in the seven
१. पृथ्व्यादीनां भइन्त ! कि संस्थानं प्रज्ञप्तम् ? गौतम ! पृथ्वी मसूर संस्थाना प्रज्ञप्ता, आप: स्तिबु बिन्दुसंस्थाना: प्रज्ञप्ताः तेज: सूचीकलापसंस्थानं प्रज्ञप्तं, वायुः पताका संस्थानः वनस्पतिननि|संस्थानः प्रज्ञप्तः । द्वीन्द्रियः खिन्द्रियाश्चतुरिन्द्रियाः संमूर्छिमपञ्चेन्द्रियतिर्यश्च: हुडसंस्थानाः प्रज्ञप्तः, गर्भव्युकान्ताः षद्विवसंस्थाना:, संमूहिममनुष्याः तुण्ड संस्थान स्थिताः ।
2.
"
वैक्रियास्यापि हुण्डशरीराणि पताकासंस्थितानि । पञ्चेन्द्रियतिर्यग्नराणा वैक्रियाणि अच्युतान्तानां देवानामुत्तर क्रियायापि नानासस्थान संस्थितानि प्रज्ञप्तानि नारकाणामुत्तरवै क्रियाण्यपि हुण्डसंस्थान संस्थितानि चैव ।