________________
61
Sküşma Sthvara Jivas. The details regarding Sükşma Sthāvara Jivs are explained as follows:--
अथ सवैकेन्दियानाश्रित्य पृथ्व्यादयः पञ्चापि ( कीदृशा ?) क का भवन्ति (इति) तद्विशेष (च) दर्शयन्नाइ
पत्तेयतरं मुत्तु, पंच वि पुढवाइणो सयललोए ।
सुहुमा हवंति नियमा, अंतमुहुत्ताउ अहिस्सा ॥ १४ ॥ 14 Pattéya tarum muttum panca vi Pudhavāino sayala-löé !
Suhumā havanti niyamā, antamuhttāu addissā, 14 [प्रत्येकतरु मुक्त्वा पञ्चापि पृथिव्यादयः सकललोके ।
मूक्ष्मा भवन्ति नियमादन्तमुहूर्तायुषोऽदृश्याः॥ १४ ॥ 14_Pratyeka-tarum muktvā paicapi prithivyadayah sakala-loké ।
Sakşmā bhavanti niyamādantarmuhürttāyuşo adriśyāḥ 14.]
Trans. 14. Leaving aside, the pratyéka (type of) Vanaspati, the five (varieties) such as Prithvi etc. pervade the whole of the Universe, in suksma (suble) form As a rule, they have an age-limit of an antarmuhûrta (a period of time) falling short of a *Muhurta); and they are invisible. 14
व्याख्या-१४-प्रत्येकतरं मुक्खा प्रत्येकवनस्पति विहाय पृथ्व्यादयः पश्चापि कायाः सूक्ष्मनामकर्मोदयात्सूक्ष्मैकेन्द्रियाः केवलीनां ज्ञानगोचराधर्मचक्षुषां छद्मस्थानामदृश्याश्चर्मचक्षुर्ज्ञानगोचरा (तीतत्वात् ) निरवकाशतया सर्वत्र चतुर्दशरज्जुपमाणे लोके मवन्ति । इह सूक्ष्मजीवानां विशेषः सूत्रकृताऽत्र शाने स्वयमेवोक्तः। बादराणां तेषां तावदागमाद्दर्शयति । तथा चोक्तं
एगिदिय पंचिंद्रिय, उद्रेय अहे अतिरियलोए य । विगलिंदियं जीवा पुण तिरियलोए मुण्णेयन्वा ॥१॥ पुढवी आउ वणस्सई, बारसकंप्पेषु सत्तपुढवीम् ।
*Ah Muhurta=2 Ghadis or 77 Lavas or, a time taken by 3773 respirations,