________________
deforसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी से तं छन्विा सव्वजीवा । सत्तविहा- पुढविकाइया आउकाइया ते काइया वाकाइया वणसईकाइया तसकाइया अकाइया ( १ ) से तं सत्तविहा सव्वजीवा । से किं तं अद्भुविहा सव्वजीवा पण्णत्ता णेरइया तिरिक्खजोणिया तिरिक्ाजोणिणीओ मणुस्सा मणुस्सणीओ देवा देवीओ सिद्धाय (१) अहवा अष्टविदा आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जरनाणी केवलनाणी महअन्नाणी सुययन्नाणी विभंगनाणी (२) से तं अट्ठविहा सव्वजीवा । जे ते एवमाहिंसु नवविहा सव्वजीवा पण्णत्ता । तं जहा - एगिंदिया वेंदिया तेंदिया चढरिंदिया नेरइया तिरिक्खजोणिया मनुस्सा देवा सिद्धा य
मनोयोगिनो योगिनः काययोगिनोऽयोगिनश्च । अथवा च० स्त्रीवेदकाश्च पुरुषवेदकाश्च नपुंसक वेदकांच अवेदकाश्च । अथवा चः चक्षुदर्श निनोऽचक्षुर्दर्शनिनः अवधिदर्शनिनः केवलदर्शनिनः । अथवा च० संयता असंयता संयत्ता - संयता नोसंयत नोअसंयताः । इत्येते चतुविधा: सर्वजीवाः प्रज्ञप्ताः । तत्र ये त एवमाख्यातवन्तः पञ्चविधा अथ एते नैरयिकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाश्च । अथवा पश्चविधा - क्रोधकषायिण: मानकषायिणः मायाकषायिणः लोभकषायिण: अकषायिणः । इत्येते पञ्चविधाः । तत्र
विधा : एकेन्द्रियः द्वीन्द्रिया त्रीन्द्रिया श्रतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । अथवा षड्विधा:औदारिकशरीरिणो वैकियशरीरिण: आहारकशरीरिण: तेजसशरीरिण: कार्मणशरीरिण अशरीरिणश्च । इत्येते षडूविधाः सर्वजीवाः । सप्तविधा: - पृथ्वी कायिका अप्कायिका तेजस्कायिका वायुकायिका वनस्पतिकाका काका अकायिका । इत्येते सप्तविधाः सार्वजीवाः । अथ के तेऽष्टविधा: सर्वजीवाः प्रज्ञप्ताःनैरयिका तिर्यग्यानिका तिर्यग्योनिस्त्रियः मनुप्या मानुष्य देवा देव्यः सिद्धाश्व । अथवा अष्टविधा:
1
अभिनिबोधिकज्ञानिनः श्रुतज्ञानिनः अवधिज्ञानिनः मनः पर्यायज्ञानिनः केवलज्ञानिनः मत्यज्ञानिनः श्रुताज्ञानिनः विभङ्गज्ञानिनः । इत्येते ऽष्टविः सर्वजीवाः । ये ते एवमाख्यातवन्तः नवविधाः सर्वजीवाः प्रज्ञप्तास्तथा एकेन्द्रिया द्वीन्द्रिया स्त्रीन्द्रिया चतुरिन्द्रिया नैरयिकाः तिर्यग्योनिका मनुष्या देवाः सिद्धाश्च । अथवा नवविधाः प्रथमसमय नैरयिका अप्रथमसमय - नैरयिका एवं तिर्यगू मनुष्य देवाः सिद्धाश्च । इत्येते नवविधाः । दशविधाः सर्वजोवा: पृथ्वीका यिका अष्कायिका: तेजस्कायिकाः वायुकायिका वनस्पतिकायिका द्वित्रिचतुरिन्द्रियपचोन्द्रिया अनिन्द्रियाः । अथवा दशविधाः सर्वजीवाः प्रथमसमय नैरविका अप्रथमसमय नैरयिकाः प्र० ति० अप्र० ति० प्र०म० अ० म० प्र० देवा अप्र० देवाः, प्रथमसमयसिद्धा अप्रथमसमयसिद्धाश्व । इत्येते दशविधाः सर्वजीवाः इत्येष सर्वजीवाभिगमः ।
नैकाः १ असुरादयः १० पृथिव्यादय द्वीन्द्रिद्वायः ४ ।
9