________________
अचरिमा चेव १२ । अहवा दु० सागारोवउत्ता अणागारोवउत्ता १३ । से तं दुविहा सव्वे जीवा पण्णता । द्विविधपतिपत्तौ १३ भेदाः । ज (त) त्य जे ते एवमाहिंसु तिविहा सव्वजीवा पणत्ता ते एवमाहिंसु तं जहा-सम्मदिट्ठी मिच्छादिट्ठी सम्ममिच्छादिटठी (१)। अहना तिविहा-परित्ता य अपरित्ता य नोपरित्ता नोअपरित्ता य (२)। अहवा तिविहा-पन्जत्तगा-पज्जत्तगा नोअपज्जत्तमा (३) । अहवा तिविहा-मुहुमा बायरा नोबुहुमा-नोवायरा (४)। अहवा ति:-सण्णी असण्णी नोसण्णी-नोअसण्णी (५) ! अहवा ति० भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया-नोअभवसिद्धिया (६)। अहवा ति० तसा थावरा नोतसा-नोथावरा (७) से तं तिविहा सव्वजीवा पण्णत्ता। तत्थ० चउविहा सव्वजीवा पण्णता ते एवमाहिंसु, तं जहा मणजोगी वयजोगी कायजोगी अजोगी य (१)। अहवा चर-इत्थिवेयगा य पुरिसवेयगा य नपुंसकवयगा य अवेयगा य (२)। अहवा च० चक्खुदंसणी अचक्खुदंसणी
ओहिंदसणी केवलदसणी (३) । अ० च० संजया असंजया संजयासंजया नोसंजया-नोअसंजया (४) । से तं चरविहा सव्वजीचा पण्णता । तत्थ जे ते एवमाहिंसु पंचविहा, से तं-णेरइया तिरिक्खजोणिया मणुस्सा देवा सिद्धा य (१)। अथवा पंचविहा--कोहकसाई माणकसाई मायाकसाई लोहकसाई अकसाई । से तं पंचविहा। तत्थ छबिहा--एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचिंदिया अणिदिया (१)। अहवा छविहा-उरालियसरीही
अथवा सकायाचेवा कायाचेव सयोगिनचेवा योगिनचेद । अथवा द्विविधाः सर्वजोवा वेदकाचेवा वेदकाचेव एवं कषायिणचेवा कषायिणचेव । अथवा द्विविधाः सर्वजीवा सलेझ्याचेवा लेश्याचेव अथवा ज्ञानिनचेवा ज्ञानिनचेव । अथवा द्वि० आहारकाचेवानाहारकाचेव । अथवा द्वि० भापकाचेवा भाषकाचेव । अथवा द्विविधाः शरीरिणचेवा शरीरिणचेव । अथवा द्वि० चरमा चेवा चरमाचेव । अथवा द्विः साकारोपयुक्तचेबा नाकारोपयुक्ताचेव । तदे ते द्विधाः सर्व जीवाः प्रज्ञाप्ताः । तत्र ये त एवमाख्यातवन्तस्त्रिविधा: सर्वजीव। प्रज्ञप्ताः त एवमाख्यातवन्तस्तद्यथा-सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यमिथ्यादृष्टयोऽथवा त्रिविधाः परीताचापरीताचे नोपरीताचे मोऽपरीताचे अथवा त्रिविधाः पर्याप्ता अपर्याप्तव । नोपर्याप्तकापर्याप्तकाचे । अथवा वि० सूक्ष्माबादरा न सूक्ष्मनोबादशः । अथवा त्रि सजिनोऽसंशिनः नोसं शिन्नोऽसंजिनः । अथवा त्रि० भवसिद्धिका अभवसिद्धिका नोम सिद्धिक-नोऽभवसिद्धिकाः। अथवा त्रि० साः स्थावरा: नोनसनोस्थावराः । तदेते त्रिविधाः सर्वजीवाः प्रज्ञप्ताः । तत्र चतुविधाः सर्वजीवाः प्रज्ञप्ताः त एवमाख्यातवन्तस्तद्यथा.