________________
(१) अहबा नवविहा-पढमसमयनेरइया अपढमसमयनेरइया एवं तिरिय मणुय देवा सिद्धा य। से तं नवविहा दसविहा सव्वजीवा-पुढविकाइया आउकाइया तेउ० वाउ० वणस्सइकाइया बीयतियचउरिदिय पंचिंदिया अणिदिया (१)। अहवा दसविहा सव्वजीवा--पढमसमयनेरइया अपढमसमयनेरइया पढ० ति० अपढ० वि० पढ० मणु० अपढ० मणु० पढ० देवा, पढ० सिद्धा, अपढ० सिद्धा। से तंदसविहा सव्वजीगा। सेतं सबजीवाभिगमे। अथवा सर्वजीवानां चतुर्विंशतिभेदाः- "नेरहया असुराइ पुढवीइ विइंदिआइओ चेव । नरवितर जोइसिया बेमाणिय दंडओ एवं ॥ १॥ एते चतुर्विंशतिभेदा जीवाः। यद्वा द्वात्रिंशद्भेदा अपि-विगलिंदिय जीवाणं पजत्तापज हुँति छन्भेया। पंचिदियाण चउरो, बावीसमिनिदिए संपि । (याणांपि) ॥ १ ॥ पुढवि दग अगणि बाउ, बायरसमुपज्जत्तापजत्ता। चउरो वि० चउरभेया, वणस्सइ पुण होइ छन्भेया ॥२॥ पंबिंदियाणं चउरो बाबी साहारणपुचओ य छभेओ । पत्तेयं पजत्ते बत्ती जीवभेयाई ॥३॥
नरा १ व्यन्तर १ ज्योतिष्ठा १ वैमानिकाः ॥१॥ विकलेन्द्रियजीवानां पर्याप्तापर्याता भवन्ति षड्मेदाः । पञ्चेन्द्रियाणां चत्वारो द्वाविंशतिरेकेन्द्रियाणामपि ॥ १ ॥ पृथ्व्युदकामिवायुबादरवक्ष्मपर्याप्तापर्याप्ताः । चत्वारोऽपि चतुमेदाः वनस्पतिः पुनःभवति षड्भेदः ॥ २ ॥ पञ्चेन्द्रियाणां चत्वारः द्वाविंशतिः साधारणपूर्वकः षड्भेदः । (विकल:) प्रत्येकं पर्याप्ते द्वात्रिंशत् जीवमेटाः ॥ ३ ॥
व्याख्या ---द्वित्रिचतुरिन्द्रियाणां पर्याप्तापर्याप्त भेदात् षट् । पश्चेन्द्रियाणां संश्यसंज्ञि पर्याप्तापर्याप्त भेदाञ्चत्वारेः । बादर पृथ्व्यप्तेजो वायुप्रत्येक वनस्पतीनां पर्याप्तापर्याप्त भेदात् दश । सूक्ष्मपृथ्व्यप्तेजो वायुवनस्पतीनां पर्याप्तापर्याप्त मेदात् दश। साधारण वनस्पसिरपि द्विधा पर्याप्तापर्याप्त भेदात् । मिलित: सर्वेऽति द्वात्रिंशद्भेदाः। तथा अण्डजादयोऽप्यष्टौ मेहा उक्ताः सन्ति। ते प्रतीता एव । चेतनादयः षट्मेदास्तेऽपि विदिताः गौरवभयानात्र लिरव्यन्ते । इह सामान्यतया पृथ्व्यादीनां नामान्युक्तानीति गायार्थः ॥ ३॥