________________
5
सज्ज्ञानभास्करं वीरं नत्था वार्णा निजं गुरुमं । कुर्वे जीवविचारस्य, कारिकां सुखबोधिकाम् || १ |
1. Sajjnana bhaskaram Viram, natvā Vāņīm nijam gurum Kurvé Jiva-vicara sya kārikām sukhabodhikām.
•
1. Having done obeisance to Vira ( Sramana Bhagavān Mahavira)-the Sun of Right Knowledge), to the Goddess of Speech, and to my own preceptor, I compose ( this ) easy com - mentrary on “Jiva-vicāra".
Principal Types of liva.
अथ ग्रन्थोक्तवाच्य निर्वाtितथा पूर्व जीवस्त्ररूपं व्याचिख्यासुराह
जीवा मुत्ता, संसारिणी य तस थावरा य संसारी । पुढवी - जल-जल - वाऊ - वणसई थावरा नेया ॥ २ ॥
2. Jivā muttā samsārino ya tasa thāvarā ya samsārī. Pudhavi- jala-jalana- vāū- vanassai thāvāra neya.
[जीवा मुक्ताः संसारिणश्च त्रसाः स्थावराश्च संसारिण: । पृथ्वी जलं ज्वलनः वायुर्वनस्पतिः स्थावरा ज्ञेयाः ॥ २ ॥
2
Jivä muktāḥ samsāriņaśca trasāḥ sthāvarāśca saṁsāriṇaḥ Prithvī jalam jvalanah vāyu- 1 - vanaspatih sthāvarā jñéyah 2]
Trans 2. Jivas are Mukta* as well as Mundane-Moveable and Immoveable are (the two varieties of) mundane beings. Earth, Water, fire, Air, and Vegetation should be known as immoveable. 2
46
व्याख्या - २. “ जीव त्ति " " जीव प्राणधारणे " अजीवन जीवन्ति जीविष्यन्त्यायुयेोगेनेति निरुक्तवशाज्जीवाः । ते द्विधा - एके मुक्ताः "मुच्छ मोचने " मोचनान्मुक्ताः निष्टपितदुष्टाष्टकर्मविपाका आत्यन्तिकदेहादि वियोगवन्तः । चः पुनरर्थे, ततः “ संसारिणः " तत्र संसरणं भ्रमणं संसारः,
*Those who have already attained, Final Emancipation.