________________
स एवास्त्येषामिति संसारिणः । अथ मुक्तानां सिद्धजीवानामत्रैकभेदत्वात्पूर्वे तावत्संसारिणां भेदानाह-- एतेयेके साखसनामकर्मेदियवशात्रताः शीतोष्ण भयाद्यैरभितप्ताः तन्नाशाय त्रस्यन्तीति त्रसाः । तथा तिङन्त्युष्णाद्यभितापिता aft dत्परिहारासमर्था: स्थावर नाम कर्मादयशवर्तिनः स्थावराः - ते एकेन्द्रिया एव ज्ञेयाः । " चा " समुच्चये । अत्राह शिष्यः - इह सुत्रकृता पूर्व त्रसास्ततः स्थावरा इति क्रमः प्रदर्शितस्तत्कि ? सत्यं, त्रसानां पुण्यप्रकृतिकत्वात् स्थावरेभ्यः समर्थत्वाद्वा मुख्यमोक्षाङ्गत्वाद्वा । अथवा (च) प्रायशो जीवा एकेन्द्रियेषु भ्रान्त्वा द्वीन्द्रियादिवृत्पद्यन्त इति क्रमदर्शनाय सुत्रकृत्पृथ्व्यादि स्थावरविशेषान् व्यञ्जयन् “विचारयति ततखसजीवविचारणमित्यतः पूर्व स्थावर वक्तव्यतामाह - " पुढवित्ति (वीत्यादि ) " पृथ्व्यप तेजा वायु वनस्पतयः एते पश्चापि स्थावरभेदा ज्ञेया: - ज्ञातव्या इति । तथाऽस्मिन् ग्रन्थे जीवभेद व्याख्यायां भेदद्वयी दर्शिता, शास्त्रान्तरेषु व्यादिदशचतुर्दशचतुर्विंशति द्वात्रिंशद्भेदा अप्युक्ताः ।
1
यदुक्तं श्री जीवाभिगमादित्रे तद्यथा-इह खलु निणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीयं जिणप्परूवियं जिणक्खायं जिणाणुचिनं जिणपचत्तं जिणदेसियं जिणपसत्थं अणुवीईए तं सहमाणा तं पत्तियमाणा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमं नामज्झयणं पण्णवसु, संसार nirary णं जीवे इमाओ एव माहिज्जेति । तं जहा - एगे एवमाहिंसु दुविहा संसारि० ते एवमाहिंसु तं जहा - थावरा चैव तसा चैव से किं तं
५
थावरा ? थावरा तिविहा पण्णत्ता, तं जहा - पु० अ० व इत्यादि । से कि तं तसा तसा तिविहा पण्णत्ता, तं जहा - वेऊकाइया वाउकाइया उराला, तसा
* इह खलु जिनमतं जिनानुमतं जिनानुलोमं जिनप्रणीतं जिनप्ररूपितं जिनाख्यातं जिनानुचीणे जिन प्रज्ञप्तं जिनवेशित जिनप्रशस्तं अनुवीच्य [आलोच्य ] तद् श्रद्दधानाः तत्प्रतीयन्तस्तद्रोचमानाःस्थविरा भगवन्तो जीवाजीचाभिगमं नामाध्ययनं प्रज्ञापितवन्त: संसारमापन्नेषु जीवेपु इमा: ( प्रतिपत्तयः ) एवमाख्यायन्ते तद्यथाः -- ऐक एवमाख्यातवन्तः द्विधाः संखा त एवमाख्यातवन्तस्तयथा- स्थावराश्चैव सा । थ