________________
169
9 Four-sensed Beings
2,00,000 10 Dévas (deities)
4,00,000 11 Nārakas (Infernal Beings) 4,00,000 12 Pive-sensed Tiryancas
4,00,000 13 Human Beings
14,00,000
84,00,000 In all, there are eighty-four hnndred thousand (84,00,000) yonis (originating places) of living beings.
Here ends the discussion about the yonis. Now the Sūtrakära describes the peculiarities regarding the bodies etc. of the Siddhas or the Accomplished or the Perfect Souls, that were referred to in the second Gāthā
CHAPTER IV.
The Siddhā-tmā तथेह ग्रन्थे पूर्व ग्रन्थकारेण आदौ दितीयगाथायाः पूर्ण जीवानां भेदकथने प्राक् सिद्धस्वरूपं दर्शितं, तत्तेषामव्ययत्वानिष्टितार्थत्वात्सांसारिकत्कत्यानुपयोगित्वात्माक सिद्धानां पश्चदशभेदव्यावर्णन प्रस्तावेऽपि शरीरादिविशेषो न दर्शितः, तद्विचित्रगतिकत्वात्सूत्रस्येति, इह तं व्यावर्णयमाह
सिद्धाण नत्यि देहो न आउकम्मं न पाणलोणोओ।
साइअणंता तेसि, लिई जिणिदागमे मणिया ॥ ४८ ॥ 48 Siddhāņa naţthi dèho na āukammam na pāņa joņio i
Säiaṇantā tésim țhii Jiņindāgamé bhaniyā 48 [सिद्धानां नास्ति देहो नायुःकर्म न पाणयोनयः ।
साधनन्ता तेषां स्थिति-जिनेन्द्रागमे भणिता ॥ ४८॥ Siddhānām nāstidého nayuhkarmana prāgayonayaḥ Sādyanantā tésām sthiti-r- Jinendrāgame bhanitā 48 1
Trans:-The Siddhas ( Accomplished ořes-Ferieet ones ) possess no body, no duration of Life, or Karmas (actions), and no vital airs, as well as, originating places. Their state is decla
22.