________________
168
(400000) for each; and in the case of human beings (they) are fourteen hundred thousand (1400000)
However, All these added together come to be eightyf-our hundred thousand (8400000; of yonis (46-47)
व्याख्या-४६-४७-सप्तम्यर्थे षष्ठी। प्रत्येकतरुषु दश योनिलक्षाः। इतरेषु सूत्रत्वात्कायग्रहणेन वा पुंस्त्वं । साधारणवनस्पतिषु चतुर्दशलक्षा योनयो मवेयुः । तथा विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु द्वे द्वे लक्षे मवेतां । तथा पञ्चेन्द्रियतिर्यक्षु चतुर्लक्षा योनीनां भवेयुः ।। ४६ ॥
तथा चतस्त्रश्चतम्रो लक्षा योनयो नारकेषु सुरेषु । समासेन विभक्तिलोप । तथा मनुष्येषु चतुर्दश लक्षा योनयः। तुः पूरणार्थे । चः समुच्चये । एवं संपिण्डिताः एकराशीकृताः । 'सव्वे त्ति' प्राकृतत्वाल्लिङ्गव्यत्यये सर्वाधितुरशीतिर्लक्षा योनीनां भवन्ति । इति निर्दिष्ट योनिद्वारमिति गाथार्थः ॥४७॥
D. C. Pratyèka-tarůņām-The Genetive is used for the Locative. The term itara' means the rest i.e. the other type of vegetables viz. the Sadhārana or Many-souled vegetables. The Viklaéndriyas are the Two-sensed beings, the Three-sensed beings, and the Four-sensed-beings The word - tu' is used in the sense of completion, while ca' signifies addition. Sampinditāḥ-gathered or collected or added together. The particulars can be put in a tabular forni, thus:
Table Kind of Beings
Number of Originating places Prithvikaya
7,00,000 Ap Kāyā
7,00,000 3 Tejas Kaya
7,00,000 Vāyu Kaya
7,00,000 5 Pratyéka Vanspati Kaya 10,00,000 Sadharana . ,
14,00,000 7 Two-sensed-Beings
2,00,000 8 Three-sensed Beings
2,00,000