________________
170
red as with a beginning and (but) without an end in the Scriptores of the Jinéndras.
व्याख्या-४८-सिद्धानां नास्ति देहः। यत उक्तं श्रीपाचाराङ्गे-'सिद्धाणं इगतीसगुणा पण्णचा, तं जहा-गोयमा? से न दीहे १ न हस्से न से ४ न चउरंसे ५ न परिमण्डले ६ न लोहिए७ न हालिद्दे ८ न मुकिल्ले ९ न किण्हे १० न नीले ११ न दुरभिगंधे १२ न सुरमिगंधे १३ न तित्ते १४ न कहुए १५ न कसाइले १६ न अविले १७ न महुरे १८ न कक्खडे १९ न मउए २० न गुरुए २१ न लहुए २२ न सीए २३ न उण्हे २४ न निदे २५ न लुक्खे २६ न कायसंगे २७ न रुहे २८ न इत्यी २९ न पुरिसे ३० न पुंसर ३१ इत्येकत्रिंशत्सिद्धगुणाः। अत्र सूत्रव्याख्या-आश्रयत्रि यिणोरभेदायस्मादेहो न, अत एवायुरपि न, यस्मादायुन अत एव मरणमपि न।ततो निमित्त निमित्तवत्तोरभेदात्सप्तापि कर्माणिन,बन्धोदयोदीरणाससानाम मावात् । यतः कर्माणि न अत एव माणा योनयोऽपिन, पुनः संसारेऽजुत्पादात् अथ तेषां स्थिति ब्याचष्टे । ततस्तेषां सिद्धानां स्थितिः कीदृशी? सादिरनन्ता यतस्तत्रोत्पतिकालात्सादिः ततश्चक्नाभावादनन्तैव । यदुक्तं शक्रस्तवे-"सिबमयलमरुअमणंतमक्खयमन्यावाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं" इति वचनात् जिनेन्द्रागमे । स्थतिमणिता मोक्ता । यथा संसारिणां जीवानां पाणयोन्यायुःकर्मस्थित्यादयस्तथा सिद्धानां न मवन्तीति गाथार्थः ॥४८॥
१ सिद्धानामेडत्रिंशद्गुणाः प्रज्ञप्ताः तद्यथा-गौतम ? स नदीर्घ, न हस्व, न वृत्तः, न त्र्यनः, न चतुरस्रः, न परिमण्डलः, न लोहितः, न हारिणः न शुक्लः, न कृष्णः, न नीलः, न दुर्गन्धः, न सुरभिगन्धः, न तिकः, न कटुकः, न कषायः, नाम्लः, न मधुरः, न कर्कशः, न मृदुः, न गुरुः, न लघुः, न शीतः, नोष्णः, न स्निग्धः, न रक्षः, न कायसमः, न रोहकः, न स्त्रीः, न पुरुष, न नपुंसकः । .
२ शिवमचलमजमनन्तमन्यायाधमपुनरावृत्तिसिद्धिगतिनामधेय स्थानं संप्राप्तेभ्यः ।