________________
145
(c) Duration of Life of Dévas (gods) Nārakas (hellish beings)-Garbhaja Catuspada Tiryancas-Manusyas.
द्वीन्द्रियादीनांमुत्कृष्टायुः स्थितिमभिधाय, देवादीनां चतुणामपि पञ्चन्द्रियाणामुत्कृष्टायुः स्थिति विवृण्वन्नाह
मरनेरइयाण लिई उक्कोसा सागराणि तित्तीसं ।
चउपयतिरियमणुस्सा तिन्नि य पलिउवमा हुति ।। ३६ ॥ 36 Sura Néraiyāna this ukkosā sägarāņi tittisam
Caupayatiriyamaņussa tinniya paliuvama hunti 36 [सुरनैयिकाणां स्थितिरुत्कृष्टा सागरोपमाणि त्रयस्त्रिंशत् ।
चतुष्पदतियश्चमनुष्याणां त्रीणि च पलयोपमानि भवन्ति ॥ ३६ ॥ Sura Nairayikāņām sthitruļkriştā sāgaropamāṇi trayastrimsat 1 Catuspadatiryanca manusyaņām triņi ca palyopamāni bhavanti 36 ___Trans. 36. The highest limit of the life of the gods anc of the infernal beings, is thirty-three (33) sāgaropamas, while that of the quadrupeds tiryancas, (lower animals), and of humar beings is three 3 palyopamas. 36
व्याख्या-३६-सुरनारकाणांमुत्कृष्टायुः स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि। उमयोस्तुलयस्थितिकलादुत्कुष्टस्थितावित्येकत्राभिधानं। तथा चतुष्पदतिर्यग्मनुष्याणां त्रीणिपलयोपमानि । यदुक्तं-मणुआण सम गयाई, इयाई चउरंसऽजाइ अटुंसा । गोमहिसुदखराई, पणंस साणाइ दसमंसा ।। १ ।। इबाइ तिरिच्छाण वि पायं सवारएमु सारिच्छं " इति मायो बाहुल्येन सर्वारकेषु मनुज़ायुः समायुषो गजसिंहसदियः मनुजायुश्चतुर्थीशायुषस्तुरगवेसराययः। अष्टांशायुषोऽजोरणकादयः । पञ्चमांशायुपो गोमहिष्युष्टखरादयः। दशमांशायुषश्च वृकचित्र कादयः । इत्यादि तिरश्चां सर्वारकेषु सादृश्यं दृश्यते । उत्कृष्टस्थितेरधो मध्यमजघन्यस्थिती अवसेये। अत्र षष्ठयर्थे प्रथमा । तथेह पल्योल्मसागरोपमयोः स्वरूपं सूत्रेऽनुक्तमपि प्रदश्यते, तद्यथा-तत्र धान्यपल्यवप्तल्यस्तैनोपमा यस्य
19