________________
4 Manaha sila or Red arsenic
-16000 Years 5 Sarkarā or Stone-pieces
18000 Years 6 Kharaprithvi or the hard earth in the
22000 Years form of big stones and rocks S (b) Highest Duration of Life of Vikaléndriya Beings.
इत्युदिता पृथ्व्यादीनां त्कृष्टायुः स्थितिःद्वीन्द्रियादीनामायो रुत्कृष्टायुः स्थिति स्पष्टयन्नाह
वासाणि वारसाऊ बेइंदियाणं तेइंदियाणं च ।
अउणापन्नदिणाणं चउरिंदीणं तु छम्मासा ।। ३५ ॥ 35 Vāsāņi bārasàū bé-indiyāņam tè indiyāṇam ca !
Aúņāpannadiņāņam Caurindiņam tu chammāsā 35 [वर्षाणि द्वादशायुद्वीन्द्रियाणां त्रीन्द्रियाणां तु ।
एकोनपञ्चाशद्दिनानि चतुरिन्द्रियाणां तु षण्मासाः ॥ ३५ ॥ Varşāņi dvādaśay--r-dvindriyāņām trindriyāņām tu Ekonapancāśad dināni caturindriyāņam tu saņmāsāḥ 35 ]
Trans. 35. The life-time of the Two-sensed beings is twelve (12) years, and that of the Three-sensed being is forty-nine (49) days; while (tu) that of the Four-sensed ones is six (6) trmonths. ___व्याख्या-३५-आयुःशब्दः प्रत्येकमभिसम्बध्यते। वर्षाणि द्वादश द्वीन्द्रियाणामुत्कृष्टायुः स्थितिः। त्रीन्द्रियाणां त्वेकोनपञ्चाशद् दिनान्युत्कृष्टायुः स्थितिः । अत्र च्छन्दोभङ्गभयात् 'इ' स्वरस्य पृथगभिधानं । चः पृथगमिधाने। चतुरिन्द्रियाणांतु षण्मासा उत्कृष्टायुः स्थितिः। तुरेवाथै । इतिगाथाक्षरार्थः॥३५॥
D. C. The word āyuh (life-time) is to be construed everywhere, the highest liniit of the life of two-sensed beings, is twelve (12) years; that of Tri-indriya beings is only forty-nine days. The word ca (and) has the sense of separate mention.
The highest fimit of the life of caturindriya living being is six (6) months. The term tu (while) means éva (of course). 35