________________
129
मपि पृथ्व्यिादीनामसङख्यातान्यपि शरीराण्येकत्रीभूतानि न. चर्मचक्षुषां गोचराणि भवन्ति । तथा पुनर्बादरानां चतुर्णामपि पृथ्व्यादोनां शरोराण्य . संख्यातानि पिण्डीभूतानि दृष्टिगोचरतां भवन्ति । यतः- 'अद्दामलयपमाणे पुढविकायम्मि हूंति जे जीवा ! ते जइ सरिसवमिचा, जंबूद्वीवे न मायंति ॥१॥ तथा ---- २६ एगम्मि उदगविंदम्मि जे जीवा जिणवरेहि पण्णत्ता। ते पारेवयतुल्ला, जंबुद्दीवे न मायंति ॥२॥" तथा वनस्पतिकायस्य जयन्यतोऽ
गुलासख्येयमात्रम् उत्कृष्टतस्तु योजनसहस्रमधिकम् अतः परं तत्पृथ्वीमिति गाथार्थः ॥२७॥
___D. C. Siryate iti Sartram-(Body is it, that fades away.) The Body of the one-sensed beings is very minute, while the case of the vegetables is quite different.
The Vegetables are two kinds:-Pratyéka (one-souled) and Sādhārana (many-souled). The Pratyekas are badara (gross,) while the elements like the earth, the water etc are both subtle and gross. The body of these Pratyèka (one souled) vegetables is mentioned to be inore than one thousand yojanas in extent. This fact can be instanced by lotus-stalks etc growing in thousand-yojana deep water-reservoirs or seas.
(b) The Extent of the Bodies of Vikaléndriya Jivas, . अथ द्वीन्द्रियादीनां शरीरप्रमाणं यथाक्रमं व्याचिकीर्षुराह-वारस जोयण तिन्नेव गाउयाइं जोयणं च अणुकमसो । बेइंदिय-तेइंदिय,-चउरिदियदेहमुच्चत्तं ॥ २८ ॥ १ आदर्मालकप्रमाणे पृथ्वीकाये भवन्ति ये जीवा ।
ते यदि झर्षपमात्राः (स्युः) जम्बूद्वीपे न मान्ति ॥१॥ २ एकस्मिन्नुदकबिन्दौ ये जीवाः जिनवरेः प्रज्ञप्ताः ।
ते पारापतमात्रा जम्बूद्वीपे न मान्ति ।। २ ।। 17