________________
128
वणस्सइकाइआणं जावइया सरीरा" इति यावद् ग्रहणादसडण्याता ग्राह्याणि, अनन्तानामापि वनस्पतिनामेकाधसड ख्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात् । सूक्ष्मवनस्पत्यवगाहनापेक्षया सूक्ष्मवाववगाहनाया असं ख्यातगुणत्वेन चागमेऽभिधानात् । यदुक्तमन्यत्राप्यागमे गोयमा ? सव्वत्थोना सुहुमनिगोयस्स अपज्जत्तगस्स जहणिया ओगाहणा असंखिज्जगुणा जाव बायपुढवि अपजत जहणिया असरि जगणा पत्तयसरीरबायरवण•स्सइकाइयरस बायरनिगोयस्स य एएसि णं अपत्तत्तगाणं जहणिया ओगाहणा दोणवि तल्लाऽसंखेज गुणा इत्यादि। प्रत्येकवनस्पतिनां तु समुद्रादि गतपद्मनाकादीनां शरीरं किश्चिदधिकं योजन सहस्त्रं । नु शरीरस्य मानमु
सेधाङ्गटेन, समुद्रहदादीनां तु प्रमाणाङ्गलेन. ततः समुद्रादीनां योजन सहस्त्रा वगाहनात् तद्गतपदानालादीनामुत्सेधाङ्गलापेक्षायाऽत्यन्तं दध्य म्यादेत
आह विशेषणवत्यां-जोयणसहस्समइ (हियं) वणस्सइ देहमाणमुक्टुिं । तं च गि (कि) ल समुहगयजलरुहनालं हवइ रम्ना (भूमा) ॥ १ ॥ उस्सेहंगुलओ तं होइ पमाणंगुलेण य समुद्दो । अवरोप्परओ दुनि विकहम विरोहिणी हुजाहि? ॥ २ ॥ पृढवीपरिणामाइ, ताई (तु) सिरिनिवासपरमं च । गोतित्थेसु वणम्स इपरिणाई (च) होजाहि ॥ ३॥ जत्थुस्सेहंगुलओ, सहस्समत्रसेसएमु य जलेसु वल्लीलयादओ वि य सहस्समायामओ होति ॥ ४ ॥ तथा सूक्ष्माणां पञ्चाना
१ गौतम ? सर्वस्तोका सूक्ष्मनिगोदस्य अपर्याप्तवस्य जघन्या अवगाहना असंख्येयमणा यात बादरपृथ्व्यापर्याप्तानां जघन्या असंख्येयगुणा प्रत्येक शरीर बादरवनस्पतिकायिकस्य वादरनिगोदस्य च एतेषां अपर्याप्तानां जघन्या अवगाहना द्वयोरपि तुलयाऽसंख्येयगुणा ।
२ योजनसहनमधिकं वनस्पते देहमानमुस्कृष्टम् । तञ्च किलसमुद्रगतजलरुहना भवति भूम्रो ॥ १॥ उत्सेधाजलेन तद्भवति प्रमाणाङ्गुलेन च समुद्रः ।, परस्परतो द्वे अपि कथमविरोधिनी भवतः ॥ २ ॥ पृथ्वीप रेणामानि तानि तु श्रीनिवारपद्मवत् । गोतीर्थेषु वनस्पतिपरिणामानि च भवेयुरपि ॥ ३ ॥ ३ यत्रोत्सेधी लतः सहस्रमवशेषेषु च जलेषु । वल्लोलतादयोऽपि च सहस्रमायामतो भवन्ति ॥ ४ ॥