________________
127
निगोओ असंस्टगुण वाऊ । तो अगणि तओ आउ, तत्तो सहुमा भवे पुढवी ॥१॥ तो बायरवागणी भाऊ-पुढवी निगोय अणुकमसो। पत्तेयवणसरीरं अहिय जोयणसहस्सं तु ॥ २॥ द्विधा वनस्पतिः-प्रत्येकः साधारणश्च । साधारणो निगोदोऽ अनन्तकायिक इत्येकार्थाः। तत्र प्रत्येको बादर एव, पृथिव्यपतेजोवाय निगोदास्तु सूक्ष्माबादराश्च । तत्राद्यन्तयो निगोदपृथि व्योः सूक्ष्मविशेषणात्तदन्तर्वतिनां वाय्वग्निजलानामपि सूक्ष्माणां ग्रहणायदयमर्थः-सूक्ष्मनिगादशरीर मङ्गलस्या सङ्ख्योभागोऽङ्गलासंख्यातभागमित्यर्थः। तदसङख्यातगुणमेकं सूक्ष्मवायुकायशरीरं २ । ततोऽसङख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरं ३। ततोऽसङख्यातगुणमेकं मूक्ष्ममप्कायिकशरीरं ५ । ततोऽप्यसङख्यातगुणमेकं बादरवायुशरीरं ६। ततोऽप्यसङख्यातगुणमेकं बादरग्निशरीरं ७। ततोऽप्यसङख्यातगुणमेकं बादरअकायशरीरं ८। ततोऽप्यसङख्यातगुणमेकं बादरपृथ्वीकायिकशरीरं ९ । तस्मादसङख्यातगुणमेकं बादरनिगोदशरीरं १० । स्वस्थाने तु सर्वाण्यप्यङ्गल असंख्येयभागमात्राणीति ।
तथा च भगवत्यामेकोनविंशतितमे शतके तृतीयोदेशके-" के महालए णं भंते ? पुढविसरीरे पण्णत्ते ? गोयमा ? अणंताणं सुहुमवणस्सइकाइयाण जावइया सरीरा से एगे मुहुमवाउसरोरे, असंखेजाणं सुहुमतेउकाइयाणं सरीरा से एगे मुहुमतेउसरीरे, असंखेजाणं सुहुमतेउकाइयाणं जावइया सरीरा से एगे पुढवीसरीरे, असंखिज्जाणं सुहुमपुढवीकाइयाणं जावइया सरीरा से एगे बायरतेउसरीरे, असंखिजाणं बायरतेउकाइया सरीरा से एगे बायर
उसरीरे, असंखिजाणं वायरआउकाइयाणं जावइया सरीरा से एगे बायर पुढविसरीरे। एवं महालये णं गोयमा? पुढविसरोरे पणते॥अत्र "अणंताणं मुहुम
१.कियन्महत पुथ्वीशरीरं भदन्त ! प्रज्ञप्तम् ! गौतम ? अनन्तानां सूक्ष्मवनस्पतिकायिका यावच्छरीरं तावत् एकं सूक्ष्मवायुशरीरं, असंख्यातानां सूक्ष्मवायुकायिकानां शरीराणि तावत् एकंक्ष्मतेजः शरीरं, असंख्येयानां सक्ष्मतेजस्कायिकानां यावन्ति शरीराणि लावदेकं पृथ्वीशरीरं, असंख्येयानां सक्ष्मपृथ्वीकायिकानां यावन्ति शरीराणि तावद् बादरअप्छरीरं, असंख्येयानां बादरअप्लायिकानां यावन्ति शरीराणि तावदेकं बादरपृथ्वीशरीरं, इयन्महत् गौतम ! पृथ्वीशरीरं प्रज्ञप्तम् ॥