SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 126 As to the term 'asti' it can have the sense of the plural, due to the common usage in that sense. Or, to explain it otherwise, in the case of the 'avyaya (in-declinable) the word has the sense of all numbers. Thus, we must not find any defect with the use of the singular. Height of the Body (a) of Ekendriya Living Beings. पूर्वोक्तकथनद्वारेण एकेन्द्रियादीनां शरीरद्वारं व्याकुर्वन्नाहः - अंगुल असंभागो सरीरमेगिंदियाण सव्वेति । जोयणसहस्समहियं नवरं प्रत्यवखाणं ।। २७ ।। 27 Angala asamkhabhāgo sariraméqindiyana savvésim Joyana sahassamahiyam, navaram pattéya - rukkhānam 27 [ अङ्गुलासह खेयभागः शरीरभे केन्द्रियाणां सर्वेषाम् । योजन सहस्त्रमधिकं नवरं प्रत्येकवृक्षाणाम् ॥ २७ ॥ Angula asamkhéya-bhāgaḥ śarira mékéndriyāṇām sarveṣām | yojana sahasramadhikam, navaram pratyekavriksānām 27 ] Trans. 27. The body of all the one-sensed living beings is of the size of an asarikheya bhaga (innumerable part of the finger The body of the Pratyéka (one-souled) yegetables, however is more than a thousand yojanas in extent. " व्याख्या - २७ - शीर्यत इति शरीरं । ततोऽङ्गुछासङ्ख्यभागं सर्वेषामध्येकेन्द्रिया (णां) दीनां शरीरममागं । नवरं विशेषश्चायं प्रत्येक वनस्पतीनां योजन सहस्त्रमधिकं शरीरमिति । तथेह सूत्रे पृथ्व्यादीनां शरीर प्रमाणे सामान्य तयोक्तेऽपि विशेषो दर्श्यते । उक्तं च सङ्ग्रहिण्यां- 'अंगुळअसंखभागो मुहुम १ अर्कैलासंरूयभागः सूक्ष्मनिगोदोऽसंख्यगुणो वायुः । ततोऽभिस्ततः आपस्ततः सूक्ष्मा पृथ्वी ॥ १ ॥ 「 ततो बादरवाय्वग्नपृथ्वी निगोदा अनुक्रमशः प्रत्येक वनस्पतिशारीरं अविकं योजन सहस्रं तु ॥ २ ॥
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy