________________
130
28 Barasa joyana tinnéva gauyaim joyanarm ca anukamso. Be-indiya-to-indiya-caur-indiya dehamuccattam 28.
[द्वादशयोजनानि त्रिण्येव गव्यूतानि योजनं चानुक्रमशः। दीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय देहस्योच्चत्वम् ॥ २८ ।।
Dvādsa yoganāni trinyéva gavyútāni yojanam cănukramasah Dvindriya-trindrya-catur-indriya dehasyoccatvam 28 ]
Trans--28. The bodies of the two-sensed beings, the threesensed beings and of four-sened beings are respectively twelve yojanas, three Koshas and one yojana in extent.
व्याख्या. २८. देह सहखशब्दौ पुनपुंसकौ, अथ माकृते लिङ्गव्यत्ययमि (इ) ति प्रतीतमेव । तथा द्वादशयोजनानि त्रीणिगव्यूतानि योजनं च । अनुक्रमशोऽनुक्रमेण । समासाद्विभक्तिलोपे भूत्रत्वात्पुंस्त्वनिर्देशे योजनादिषु शब्देषु द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणां, इहापि विभक्तिलोपो । देई शरीरमुच्चत्वेन भगवत। भणितं । तृतीयाथै द्वितीया । तथा चोक्तं समहिण्या "वारस जोयण संखो, तिकोस गुम्मी य जोयणं भ्रमरो' इतिवचनात् ॥ तत्र द्वीन्द्रियपदे द्वादशयोजनानि शरीरावग्राहना स्वयम्भूरमणादिशङ्खादिनामवसेया। एवं त्रीन्द्रियेष्वष्यवगाहना मावनीया । नवरं गव्यूतत्रयं शरीरावगाहना बहिद्वीपवर्तिकर्णश्रृगाल्यादीनामवगन्तव्या। एवं चतुरिन्द्रियेष्वपि । नवरं गव्यूत चतुष्टयं शरीरमानं बहिद्वीपतिनां भ्रमरादीनामित्यनुयोगद्वारवृत्तायुक्तं । तथा पञ्चन्द्रियाणां तिर्यङ्नराणां शरीरमानं. पुरतो व्याकरिष्यतीति गाथार्थः ॥२८॥
___D. C. Here, the author speaks about the extent of the bodies of the two-sensed three-sensed, and four-sensed beings yojana=8 miles, 1 kośa (Gavyûta)=2 miles, Mark the word uccatvam" (extent or length). The Accusative is used for the Instrumental. The conch-shells of the Syayambhu ramana sea are at the most twelve yojanas in length. Similarly, Centipedes, outside
। द्वादशयोजनः शङ्खः त्रिकोशो गुल्मी च योजनं भ्रमरः