________________
104 येषां ते व्यन्तराः । तथा वनानामन्तरेषु भवाः पृषोदरादित्वान्मागमे वानमन्तरी इत्यपि । तेऽष्टविधाः अष्टमकारा भवन्ति । ते चामी-पिशाचाः १ भूताः २ यक्षाः ३ राक्षसाः ४ किन्नराः ५ किंपुरुषाः ६ महोरगाः ७ गन्धर्वाः ८ इति । अथेतेषां क्वावस्थानं ? तदाह-रयणाइपढमजोयणसहस्से इकिकसयमहोवरि मुत्तुं । असयए अट्ट यं, वितरजाईउ पत्तेयं ॥१॥" पुनरन्ये त्वष्टकारा व्यन्तराः, तद्यथा-एवं पहममि सए जोयणदसगं अहोवरि मुत्तुं । अट्टदसगेस जाई, अणपन्नाई परिवसन्ति ॥ १॥" ते विगे "अणपनी १ पणपनी २ इसिवाई ३ भूइवाइए ४ चेव । कंदीय ५ महाकंदी ६ कोहंडे ७ चेव पयए य ८॥२॥ द्वयोरपि जात्योः श्रयणात् षोडश भेदा भवन्ति । एषामप्येकैकस्यां जातौ द्वौ द्वाविन्द्रौ । एवं त्रिशदिन्द्रास्तेषु भवेयुरिति ।
Graivéyaka dévas are of nine kindr They are 1. Lower graivéyaka of the lower trinity. 2. Middle graiveyaka of the lower trinity 3. Upper graivéyakas of the lower trinity 4 Lower graiveyaka of the middle trinity 5. Middll graiyeyaka of the middle trinity 6 Upper graiveyaka of the middle trinity. 7 Lower graiyeyaka of the upper trinity (8) middle graiveyaka of the upper trinity and (9) Upper Graivéyaka of the upper trinity. They are paryāptā and a-paryāptā.
Anuttaraupapātika dévas are of five kinds viz (1) Vijaya (2) Vaijayanta (3) Jayanta (4) Aparajita and (5) Sarvārtha Siddha
Asura Kumāra, Nāga Kumāra etc are Bhavanavāsi dévas (gods) They are called Kumāra (bachelors) because like royal princes, they are handsome, of gentle, charming and graceful gait and being fond of amorous pursuits they are capable of assuming attractive artificial forms of various kinds.
They are foppish with regard to apparel, language, putting on of orñaments, weapons, clothes, and also with regard to their palanquins, boats, conveyances etc. They are highly sportive and always ready for sensúal pleasures