SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 103 1 मुव्वा | तिसु भागेसु विभत्ता, अस्सीयं जोयणं लक्खं ॥ १ ॥ तत्थेव मवणवासी, देवा निवसंति दोसु भागेषु । तइए पुण नेरइया हवन्ति बहुवेयणा निययं ॥ २ ॥ क्वचिदित्यपि दृश्यते - उर्ध्वाध एकं सहस्रं मुक्त्वा एकलक्षासप्ततिसहखबहुमध्ये रूचकाधोऽष्टशतयोजनेषु भवनपतिस्थितिः, शेपेतु नारका णामिति दृश्यते । अन्ये त्वाहुः - नववियोजनसहखाणामधस्ताद्भवनानि अन्यत्र चोपरितनमधस्तनं च योजन सहखं मुक्त्वा सर्वत्रापि यथासंभवमावासा इत्यपि । तवं तु केवलनो विदन्ति । परं नरकप्रस्तटान्तराले भवनपतय इति संगम्यं । उक्तंच - "बारसमु अंतरेषु इकं इकं अहोवरिं मुत्तुं । मज्झतरेसु जाई, वसंति दस भवणवासीणं ॥ १ ॥ " सुगमार्थैव । परं रत्नप्रभायां त्रयोदश नरकप्रस्तटास्तेषु द्वादशान्तराणि तेभ्य एकमुपयेकमधोऽन्तरमपनीयते शेषेषु दशस्वन्तरेषु भवनवासिन इति तात्पर्यमिति । एषां दशानामपि एकैकास्मिन्निकाये द्वौ द्वाविन्द्रौ स्यातां दक्षिणोत्तर श्रेण्याश्रयणात् सर्वाग्रेण चमरादयो विंशतिरिन्द्रा भवेयुरिति । तथैतेषां भवनसङख्यावगाहनशक्तिवर्गययुश्चिन्हादयो नात्र लिख्यन्ते, सूत्रकृतापि प्रस्तुतं नोपदर्शितमतोऽन्यशास्त्रेभ्योऽवसेयमिति । अथभवनवासिवक्तव्यतां निरूप्य गाथाया द्वितीयपादेन व्यन्तराणां सूचयति + 'अवि' त्ति विविधमन्तरं वनान्तरादिकमाश्रयतया येषां ते व्यन्तराः । तथा बनानामन्तरेषु शैलान्तरेषु कन्दरान्तरेषु वसन्ति तत्मसिद्धमेव यथा (अथवा विगतं ) भृत्य चक्रवर्त्त्याधाराधकत्वेन (अन्तरं) विशेषो मनुष्येभ्यो IV Vaismänika dévas are of two kinds. viz (1) Kalpopanna ( having grades of position etc) and (2) Kalpatita (those who are beyond such grades) (I) Kalpopapanna dévas are of twelve kinds viz. 1 Saudharma 2 Isāna 3 Sanat khmāra 4 Māhéndra 5 Brahmaloka 6 Lantaka 7. Mahāśukra & Sahasrāra 9 Anat 10 Prānat 11 Ārana and 12 Acyuta. They are paryaptă and a-parpāptās II Kalpátita dévas are of two kinds viz. (1) Graivéyaka and (2) Anuūttaraupa-pātika.
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy