SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 102 व्याख्या-२४. अथ प्रक्रमाद् देवभेदान् विवृण्वन्नाह-दसहा' पूर्व तापद देवानां चत्वारो भेदा भवनाधिपतिव्यन्तरज्योतिष्कवैमानिकादिकभेदै भवन्ति । इह प्रस्तावाद्भवनाधिपतीनां नामान्वय सङख्याविशेषं व्यक्तीकुर्वन्नाह -तत्र सामान्येन भवनवसनशीला मवनवासिनः। यद्यपि कायमानसन्निभेषु परमररमणीयकभूमिषु आवासापरनाममु महामण्डपेषु प्रायोऽसुरकुमाराः परिवसन्ति कदाचिदेव भवनेषु । शेषास्तु नागकुमारादयो भूम्ना भवनेषु कदाचिचावा सेष्विति । स्थानस्थानिनोरभेदाद्भवना असुरकुमारादयो देवास्तेषामधिपतय इन्द्रा भवनाधिपतयश्चेति । ते दशधा तद्यथा-"असुर १ नाग २ तडित् ३ सुवर्ण ४ अग्नि ५ छीप ६ उदधि ७ दिक् ८ पवन ९ स्तनिताः १०॥" एतेऽसुरादयो दशापि कुमाराः शान्ता (कुमार शब्दान्ता) ज्ञेयाः । अथ ते क वसन्ति ? तद् दर्शयति, तथाहि-' इह मंदरस्स हिट्ठा, पुढवी रयणप्पहा ... इह सन्दरस्यास्तात् पृथ्वी रत्नप्रभा मुणितव्या निर्मिभागविभिका अशीतिसहस्रोधिक लक्ष योजनाना नाम् ॥ तत्रैल भवनवासिनी देवा निवासनिरः द्वयोभगियोः। तृतीये पुन रियिका भवन्ति बहु वेदनाः सततम् ॥ २ ॥ According to Pannavana Stttra, the devah (gods-deities) are of four types viz (1) Bhavana-vāsi (2) Vānamantara (3) Jyotisk and (4) Vaimānika. | Bhavana-vasi dévas are of ten kinds :--They are (1) Asura kümāra (2) Nāga-kumāra (3) Suvarņa-kumāra (4) Vidyukumāra (5) Bgni-kumara (6) Dvipa-kumāra (7) Udadhikumāra (8) Diśā-kumāra (9) Väynkumāra and (10) Stanit kumāra. They are Paryāpttā and A-paryāptā. II Vana mantara devas are of eight kinds. They are (1) Kinnara (2) Kimpurusa (3) Malhoraga (4) Candharva (5) Yaksa (6) Raksasa (7) Bhuta and (8) Pisaca. They are Paryapta and A--paryāptā III Jyotssikas are of five kinds. They are (1) Candra (moon) (2) Sūrya (Sun) (3) Graha (Planets) (4) Nakşatra (constellahon) and (5) Tārā (stars)
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy