________________
102
व्याख्या-२४. अथ प्रक्रमाद् देवभेदान् विवृण्वन्नाह-दसहा' पूर्व तापद देवानां चत्वारो भेदा भवनाधिपतिव्यन्तरज्योतिष्कवैमानिकादिकभेदै भवन्ति । इह प्रस्तावाद्भवनाधिपतीनां नामान्वय सङख्याविशेषं व्यक्तीकुर्वन्नाह -तत्र सामान्येन भवनवसनशीला मवनवासिनः। यद्यपि कायमानसन्निभेषु परमररमणीयकभूमिषु आवासापरनाममु महामण्डपेषु प्रायोऽसुरकुमाराः परिवसन्ति कदाचिदेव भवनेषु । शेषास्तु नागकुमारादयो भूम्ना भवनेषु कदाचिचावा सेष्विति । स्थानस्थानिनोरभेदाद्भवना असुरकुमारादयो देवास्तेषामधिपतय इन्द्रा भवनाधिपतयश्चेति । ते दशधा तद्यथा-"असुर १ नाग २ तडित् ३ सुवर्ण ४ अग्नि ५ छीप ६ उदधि ७ दिक् ८ पवन ९ स्तनिताः १०॥" एतेऽसुरादयो दशापि कुमाराः शान्ता (कुमार शब्दान्ता) ज्ञेयाः । अथ ते क वसन्ति ? तद् दर्शयति, तथाहि-' इह मंदरस्स हिट्ठा, पुढवी रयणप्पहा
... इह सन्दरस्यास्तात् पृथ्वी रत्नप्रभा मुणितव्या निर्मिभागविभिका अशीतिसहस्रोधिक लक्ष योजनाना नाम् ॥ तत्रैल भवनवासिनी देवा निवासनिरः द्वयोभगियोः। तृतीये पुन रियिका भवन्ति बहु वेदनाः सततम् ॥ २ ॥
According to Pannavana Stttra, the devah (gods-deities) are of four types viz (1) Bhavana-vāsi (2) Vānamantara (3) Jyotisk and (4) Vaimānika.
| Bhavana-vasi dévas are of ten kinds :--They are (1) Asura
kümāra (2) Nāga-kumāra (3) Suvarņa-kumāra (4) Vidyukumāra (5) Bgni-kumara (6) Dvipa-kumāra (7) Udadhikumāra (8) Diśā-kumāra (9) Väynkumāra and (10) Stanit kumāra. They are Paryāpttā and A-paryāptā.
II Vana mantara devas are of eight kinds. They are (1) Kinnara
(2) Kimpurusa (3) Malhoraga (4) Candharva (5) Yaksa (6) Raksasa (7) Bhuta and (8) Pisaca. They are Paryapta and
A--paryāptā III Jyotssikas are of five kinds. They are (1) Candra (moon)
(2) Sūrya (Sun) (3) Graha (Planets) (4) Nakşatra (constellahon) and (5) Tārā (stars)