________________
105 आयुवर्णादि शास्त्रान्तरेभ्योऽवसेयमिति । इत्युक्तो व्यन्तरविभागः । अथ ज्योतिष्कस्वरूपं निरूप्यते-द्योतन ज्योतिरौणादित्वात्तदेषामस्ति' इति . ब्रीह्यादिभ्य (स्तौ ७-२-५) इति इक प्रत्ययः इकारलोपे ज्योतिष्काः । ते पञ्चविधाः, तद्यथा-चन्द्राः १ सूर्याः २ ग्रहमण्डलादयोऽष्टाशीविसङ्ख्याः ३ अनुचन्द्रं नक्षत्राण्यश्विन्यादीन्यष्टविंशतिः ४ अनुचन्द्रं तारकाः षट्षष्टिसहस्त्रा: कोटाकोटयो नव शतानि कोटाकोटयः पञ्चसप्ततिकोटयोऽनुचंद्र ज्ञेयाश्चेति ५। एषामवस्थितिस्वरूपं प्रस्तावयति । उक्तं च सअहिण्याम्-१ समभूयलाउ
१ समभूतलादष्टभिः दशोनयेजिनशतैरारभ्य ।
उपरि दशोत्तरयोजनशते तिष्ठन्ति ज्योतिष्काः ॥ १। तन रविर्दशसु योजनेषु अशीतौ तदुपरि शशी च ऋक्षेषु । अघो भरणिः स्वातिरूपरि बहिर्मुलमभ्यन्तरेऽभिजित् ॥ २ ॥ तारका रविचन्द्र नक्षत्राणि बुद्ध शुक्र जीव मङ्गलशनैश्वराः । सप्तशतानि नवत्यधिकानि दश अशीतिः चत्वारि क्रमशास्त्रिकाश्चतुर्षु ॥ ॥
Kinnaras are of ten kinds. They are (1) Kinnara (2) Kimpurusha (3) Kimpuruşttama (4) Kinnarottama (5) Hridayngama (6). Rupasali (7) Anindita (8) Manorama (9). Ratipriya and . (10)
Rati-srésta
Kimpurusas are of ten kinds They are (1) Purusa (2) Satpurusa (3) Mahapurusa (4) Purusa vrisabha (5) Purusottama (6) Ati-purusa (7) Mahadeva (8) Marut (9) meruprabha and (10) Yasaswan
Mahoragas are of ten kinds. They are (0) Bhujanga (2) Bhogasali (3) Mahakaya (4) Ati-kaya (5) Skandha-sali (6) Manorama (7) Mahāvéga (8) Mahāyakşa (9) Mérukānta and (10) Bhaswan. ___Gandharvas are of twelve kinds. viz. (1). Haha (2). Huhu (3) Tumbaru (4) Nārada (5) Risi-vădika (6) Bhüta-vādika (7) Kadamba (8) Mahā-kādamba (9) Raivata (10) Vīśva-vasu .11; Cita-rati and (12) Ciyayasa.
Yaksas are of thirteen kinds viz. Parņa-bhadra (2) Mapibhadra (3) Svéta-bhadra (4) Harit-bhadra (5) Sumano-bhadra (6) Vyatipatika-bhadra *(7) Su-bhadra •(8) Sarvato-bhadra (9)
14