________________
दयो जलचरा द्विधाऽपि स्युः । स्थलचरेषु उरः परिसा भुजपरिसः प्रायशो. द्विधा स्युः । चतुष्पदतियश्चः संभूछिमाः क्याप्युत्पद्यन्ते । गर्भजतियङ्ममुष्याः प्रसिद्धा एव । संमूर्छिमनुष्याणामुत्पत्तिस्वरूपं पुरतः प्रादुष्करिष्यति । तथा खचरेषु समूर्छिमाः शुकदहिकखञ्जरीटादयः क्षेत्रेधीतिकारणतयोत्पद्यन्ते, तज्जात्यखिलावयवत्वेन निष्पद्यन्ते । गर्भजखवरास्तु अण्डमास्ते प्रसिद्धा एव । इत्युक्तस्तिरवां विशेषः प्रस्तावान्मनुष्यजातिविशेष गाथार्धेनाह"कम्माकम्म०" कर्म-कृषिवाणिज्यादिमोक्षानुष्ठानं श्रुतचारित्ररूपं वा तत्प्रधाना मह्यो भूमयस्ताः पञ्चदश भवन्ति । तद्यथा-एकं भरतक्षेत्र जम्बूद्वीपं, द्वे भरते पुष्कराधै एवं पञ्चभरतानि। एव मेव पञ्च महाविदेहाः तथैरवतानि च प्रत्येकं पञ्च पञ्चेति । तास जाताः कर्ममहीजाः। कर्म पूर्वोक्तं, तद्यत्र न ता अकर्ममह्याः त्रिंशन्मिताः । तद्यथा हैमवतं १ हरिवर्ष २ देवकुरवः ३ तथोत्तरकुरवः ४ रम्यकं ५ ऐरण्यवत ६ चैताः षण्मयः । पञ्चभि मेरुभिर्गुणितास्त्रिंशसङ्ख्या भवन्ति । तासु महीषु जाता अकर्ममहीनाः। एताश्च सर्वा अपि युगलधार्मिकाणां स्थानमाश्रयाः युगलधामिका एव नरतियश्वस्तत्रभवन्ति इति भावः । ते दशविधकल्पद्रुमाप्ताशनपानवसनालडकारादिमिः प्राप्तेन्द्रियमुखाः। इत्युक्तःकर्माकर्ममहीजानां विशेषः। अथान्तरद्वीपस्वरूपं प्रस्तावयति । उक्तं च-हिमवंतंता विदिसीसाणाइगयाइ चउसु दाढासु । सग सग अंतरदीवा पढम चउकं च जगईओ ॥ १ ॥ जोयणतिसए हितओ सय सय वुडी य छसु चउकेसु । अनुन्नजगइअंतर, समअंतरिअंतरासव्वे" ॥ २ ॥ हिमवदुभयमान्ताभ्यां द्वेद्वेदंष्ट्रे निवर्तते। ततस्तासु चतसृषु दंष्ट्रासु विदिक्ष्वीशानादिषुसप्त सप्ता.न्तरद्वीपा भवन्ति । तेष्वन्तरद्वीपेषु प्रथमचतुष्कं जगतीतो योजनानां त्रिभिः
According to Pannavana Sutra, Manusyas ( human beings) are of two kinds viz. (1) Sammûrcchima Manusșyas and (2) Garbha Manusyas.
While replying to a question from Canadhara Maharaja Gautama Swāmī, the all-knowing śramaņa Bhagavāni Mahāvīra says.-Sammur-chima Manusyas are born (produced) in manu
12