SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 90 शतैरस्ति । ततः परं षट्सु चतुष्केषु अन्योऽन्यान्तरे जगतीद्वीपान्तरे च योजनशतवृद्धिश्च भवति योजनशतं वर्धत इत्यर्थः। तथा सर्वेऽपि द्वीपा अन्तरसमविस्तारा भवन्ति । अयमर्थः-जगतीद्वीपान्तराले द्वीपानां च विस्तारे प्रथमद्वीपचतुष्कमाश्रित्य योजनशतत्रयं, द्वितीयं चतुष्कमाश्रित्य योजनशतचतुष्टयं, इत्याधेकैकयोजनशतवृध्ध्या यावन्सप्तमं दीपचतुष्कमाश्रित्य योजनशतनवकं भवतीत्यर्थः। अन्तरद्वीपानामेव जलोपरिगतं प्रमाणमाह-"पढमचउक्कुच्चरहिं अट्ठाइय जोयणे व वीसंसा । सयरिंस बुडि परओ मजदिसि सव्वकोसदुगं ॥३॥" द्वीपानां प्रथमचतुष्कं बहिर्जम्बूद्वीपदिशिवश्चत्वं जलोपरि सपकाश सार्धे द्वे योजने विंशतिः पञ्चनवतिभागाच्च । एतदङ्कानयन विधिः क्षेत्रसमासवृत्तेरवसेयः । स्थूलवृत्या चतुष्के समति सङख्यानां पननवतिभागानां वृद्धिः क्रियते, सर्वेषामन्तरद्वीपानामेवं जलोपरिगतं भवति । अयैषामन्तद्वीपानां नामान्याह-"सव्वे सवेइयंता पदमचउकम्मि तेसि नामाई। एगोरग आभासिय, वेसाणिय चेव लंगूछे ॥४॥" सर्वेऽन्तरद्वीपा वेदिकावनखण्डमण्डिता ज्ञेयाः। तथा प्रथमचतुष्के तेषामुत्तरपूर्वादिदिशमादितः कृत्वा मादाक्षिण्येन नामानि यथा 'कोरुकः १ आमाषिकः २ वैणाणिका ३ गफलश्चेति ४ नामानश्चत्वारो द्वीपा वर्तन्ते । अथ "बीय-चउके हय १ गय २ गो ३ सक्कुलि पुवकण्ण ४ नामाणो । आयरस १ मिंदग २ असो ३ गोपुग्वमुहउ ४ तइयम्मि ॥ ५ ॥ अथ द्वितीयचतुष्के इयकर्ण १ गजकर्ण २ गोकर्ण ३ चष्कुलीकण ४ नामानश्चत्वारो द्वीपा वर्तन्ते । तृतीयचतुष्के आदर्श syas Kśetra-2; dvīpas (islands) and samudras (oceans ) in 15 Karma bhumis, in 30a-karma bhttmis, and in 56 Antara-dvipas, in the (1) Foeces, (2) Urine (3) Cough (4) Mucus (5) Vomiting (6) Bile (7) Pus (8) Blood (9) Semen (10) Semminal Discharges. (11) Dead-body (12) During sexual intercourse (13) In the big cess-pools of cities- (14) In all dirty-filthy places wherever there is decomposition of living or dead matter. They are of the size of an innumerable part of an angula. They are conscience-less,
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy