________________
द्वितीयोऽधः। लोभः - अरे! मदुपगृहीता मनोरथसरित्परम्परामपि तावन्न तरिष्यन्ति, किं पुनः शान्त्यादींश्चिन्तायष्यन्ति । पश्य
सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला . वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् । एतल्लब्धभिदं लभे पुनरिदं लब्ध्वेत्यभिध्यायतां चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा
[॥ २९ ॥ क्रोधः-सखे! विदितस्त्वया मत्प्रभावः । त्वाष्ट्रं वृत्रमघातयत् सुरपतिश्चन्द्रार्धचूडोऽच्छिनद्
देवो ब्रह्मशिरो वसिष्ठतनयानाघातयत् कौशिकः । अपिचाहंविद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि __ प्रोच्चैः पौरुषभूषणान्यपि कलान्युद्ध भीशः क्षणात् ॥३०॥ लोकपरलोकपथ्यं न शृणोतीति बधिरीकारे फलम् । अचेतनतासम्पादनफलमाह-धीमानिति ॥२८॥
अथ लोभैंस्य प्रभावं दर्शयति-- अरे इति ।
मदजलं दानवनं, तेन प्रकर्षण म्लानस्तान्तः गण्डः कटो येषां ते तथा । वातवद् विशेषेणायतः पातो येषां ते वातव्यायतपातिनः वायुगतय इत्यर्थः । चिन्ताजर्जरमिति । बहुतरमनोरथपरम्परामरुन्मुभरधियामित्यर्थः ॥२९॥
साम्यमसहमानः स्वात्मानमतिशाययति क्रोधः । त्वा, त्वष्टरप. त्यम् । बाशिरोऽच्छिनदिति । अपरिच्छेद्यनिजरूपपरिच्छेदपरिश्रवणजातरोपो
१. 'न्ति जन्तवः । क्व पुना', २. 'शे क्ष' . पा. ३. 'रफ' घ पाठः. ४. 'भस्वभा' क.ग, पाठ:. ५, 'ये । घ. पाठः. .. 'नं, ते' ख. पाठः, . 'मुंर' क... पा