________________
प्रथमोऽः। सत्रधारः - (ससंभ्रमं विलोक्य) आर्ये! इतस्ताक्त् ।
उत्तुङ्गपीवरकुचद्वयपीडिताङ्ग__मालिङ्गितः पुलकितेन भुजेन रत्या । श्रीमाञ् जगन्ति मदयन् नयनाभिरामः __ कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ १० ॥
महचनाच्चायमुपजातक्रोध इव लक्ष्यते। तदपसरणमेवास्माकमितः श्रेयः । (निष्क्रान्तौ)
प्रस्तावना। (ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च ।) कामः - (सक्रोधम् । आः पापेति पूर्वोक्तमेव पठित्वा) ननु रे रे भरताधम!। प्रभवति मनसि विवेको विदुषामपि शास्त्रसम्भवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ ११ ॥
ससम्भ्रममिति । न वचिदपि स्थातुं पौर्यत इत्याशय । यस्मात् कन्दर्पदो विवेकं विनाशयति, तस्मादितोऽन्यत्र गच्छाम इति मन्वान आह-तदपसरणमिति ।
प्रस्तावनेति । वर्तिष्यमाणार्थोपक्षेप इत्यर्थः ।
रेरे अरे नटवटो! कुतस्त्योऽयं विवेकः यस्त्वया अमानतुसदा खः । शालासंस्कारसधीचीनाशयानामपि तावदेव ननु विवेक सम्भाबते. यावदिन्दीवरनयनानामपाङ्गपरिष्वङ्गः । अन्येषां तु का वार्तेत्येतदाहप्रभवतीत्यादिना ।। ११ ॥
नेपथ्ये इत्यादेरपरा योजना । यस्मादुक्तविशेषणेन तर्केण श्रवणादिसम्पादनाय व्यवसायिनो वयं तस्माद् विष्णुभक्त्यनुग्रहं शिरसा संगृह्य तत् सम्पादयान इत्येवम् 'अथातो ब्रह्मजिज्ञासे'त्यत्राथशब्दोपात्तानामधिकारियां व्यवसाय इत्यमाणि । अधुना
1. पर्याप्त ई', २. 'कादिकं ना' क. घ. पाठ. ३, 'ता' क. पाला,