________________
११०
प्रबोधचन्द्रोदये सव्याख्ये बोधोदयं देव! तुभ्यं नमः। (निर्गमनं नाटयित्वा विलोक्य च) साधुरयमेवास्माकं निवासोचितो देशः । तदत्रैव स्कन्धावारं निवेशयामः।
(इति निष्क्रान्तौ ।) । इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनान्नि
नाटके विवेकोद्योगो नाम
चतुर्थोऽकः ।
हे देव! तुभ्यं नमः प्रह्वीभावः सदास्त्वियर्थः । स्कन्धावारं सेनानिवेशस्थानम् । निवेशयामः कल्पयामः ।।
इति श्रीमत्प्रकाशतीर्थभ वत्पज्यपादादाध्येण गोविन्दामृतभगवता कृते
नाटकाभरणे चतुर्थोऽङ्कः ।
-
-
--
-
१. 'रं मवमोचनात् से-, २. 'नमिति यावत्' ख. ग. घ. उ. पाठः.