________________
तृतीयोऽङ्कः ।
१०९
णत्थि जळे णत्थि वणे णत्थि गिळिबिळेसु णत्थि पाआळे । सा विष्णुभक्तिसहिदा णिवसइ हिअए महप्पाणम् ॥ २४ ॥ करुणा -- (सानन्दम् ) सहि ! दिडिआ वढसि । सुदं । विष्णुभत्तीए देवीए पासवट्टिणी सद्धेति ।
शान्तिः - (हर्षं नाटयति ।)
भिक्षुः- अथ धर्मस्य कामादपक्रान्तस्य कुत्र वृत्तिः । . (पुनर्गणयित्वा )
क्षपणकः
(क) णत्थि जळे विणे णत्थि गिळिबिळेसु णत्थि पाआळे 1 सो विष्णुमतिसहिदो वत्तइ हिअए महप्पाणम् ॥ २५ ॥ कापालिकः - (सविषादम् ) अहो महत् कष्टमापतितं महाराजस्य । तथाहि
(क) नास्ति जले नास्ति वने नास्ति गिरिबिलेषु नास्ति पाताले । स विष्णुभक्तिसहितो वर्तते हृदये महात्मनाम् ॥ २५ ॥
नास्ति जले नास्ति वने नास्ति गिरिबिलेषु नास्ति पाताले । सा विष्णुभक्तिसहिता निवसति हृदये महात्मनाम् || अत्र महात्मानोऽक्षुद्रबुद्धयः विहितानुष्ठातारः ॥ २४ ॥
सखि । दिष्ट्या वर्धसे । श्रुतं विष्णुभक्त्या देव्याः पार्श्ववर्तिनी
श्रद्धेति ।
--
पृच्छति
इति ।
हन्त तर्हि धर्मोऽपि नूनं न कामानुगतो भविष्यतीत्याकुलाशयः अथ धर्मस्येति ।
―
सोऽपि काम्यप्रतिषिद्धपरित्यागेन महात्मभिरेव सम्पाद्यमानस्तदाशयवैशारद्यमापाद्य प्रत्यक्प्रावण्यं कुर्वन् अत्रैव वर्तत इत्याह - नास्तीति
॥ २५ ॥
विषादो नाम कर्तव्यकरणलम्पटत्वम् । उक्तं च - “कार्याक्षमत्वं चित्तस्य विषादो दुःखपीडनात् । ”
'स्तीत्यादि पठति' क. पाठः. २. 'णानलम्पटुत्व' ख. घ. पाठः,