________________
प्रमेयकमलमार्चण्डस्य
AU
६
विषयाः द्विचन्द्रादिविपर्ययस्य स्मृतिरूपत्वे इन्द्रियान्वयव्यतिरेकानुविधा- . .. यित्वं न स्यात् ... ... ... ... ... ... ... स्मृतिप्रमोषपक्षे बाधकप्रत्ययो न स्यात् ... ... ... ... स्मृतिप्रमोषाभ्युपगमे खतःप्रामाण्यव्याघातः ... ... प्रमाणसद्भावश्च परिच्छित्तिविशेषसद्भाव एवाभ्युपगम्यते अनिश्चितस्य अपूर्वार्थत्वम् ... ... ... ... दृष्टोऽपि समारोपादपूर्वार्थः ... ... ... ... मीमांसकाभिमतस्य तत्रापूर्वार्थविज्ञानमित्यादिप्रमाण
लक्षणस्य विचारः... ... ... ... ... ... वस्तुन्यधिगतेऽनधिगते वाऽव्यभिचारिप्रमा जनयतो ज्ञानस्य प्रामा
ण्यमनिवार्यमेव ... ... ... ... ... ... एकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रमाणस्य प्रामाण्यमपि ज्ञातुं न • शक्यते ... ... ... ... ... ... ... प्रामाण्यं हि तदर्थोत्तरज्ञानवृत्तिसंवादादवसीयते ... ... ... सामान्यविशेषयोस्तादात्म्येऽनधिगतार्थाधिगन्तृखमसंभाव्यमेव ... प्रतिपत्तिविशेषसद्भावादेकविषयाणामपि आगमानुमानाध्यक्षाणां
प्रमाणता ... ... ... ... ... ... ... अनधिगतार्थग्राहित्वे प्रत्यभिज्ञानस्य प्रमाणत्वं न स्यात् ... ... व्याप्तिज्ञानगृहीतार्थग्राहिणोऽनुमानस्य च प्रामाण्यं न स्यात् ... कथञ्चिदपूर्वार्थत्वे तु स्मृतितर्कादीनामपि पृथक् प्रामाण्यं स्यात् अपूर्वार्थप्राहिणः प्रामाण्ये द्विचन्द्रवेदनस्य प्रामाण्यं स्यात् ... बाधाविरहस्तत्कालभावी उत्तरकालभावी वा प्रामाण्यहेतुः स्यात् ? उत्तरकालभावी च ज्ञातः अज्ञातो वा ? ... ... ... ... ज्ञातश्चेत् पूर्वज्ञानेन उत्तरज्ञानेन वा? ... ... ... ... बाधाविरहस्य ज्ञायमानत्वेऽपि कथं सत्यत्वम् ? ... ... ... कचित् कदाचित्कस्यचिद्वाधाविरहो विज्ञानप्रमाणताहेतुः सर्वत्र __सर्वदा सर्वस्य वा? ... ... ... ... ... ... अदुष्टकारणारब्धत्वमपि ज्ञातमज्ञातं वा तद्धेतुः? ... ... अदुष्टकारणारब्धः ज्ञानान्तरात् संवादप्रत्ययाद्वा? ... जैनमते च अदुष्टकारणारब्धवादि अभ्यासदशायां खतः प्रति___ भासते अनभ्यासदशायाञ्च परत इति ... ... ... ब्रह्माद्वैतवादः ... ... ... ... ... ... ... ६४-७७ (वेदान्तिनां पूर्वपक्षः) अविकल्पकप्रत्यक्षेण हि सर्वत्र एकलमेव ..अन्यानपेक्षतया प्रतिभासते ... ... ... ... ... . ६४
६१
६२
S
६२
२
WW
६४