SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ५१-५२ "विषयाः (उत्तरपक्षः) सर्वज्ञानानां खाकारमात्रग्राहित्वे भ्रान्ताभ्रान्तविवेको बाध्यबाधकभावश्च न स्यात् ... ... ... ... ... रजताकारस्य आत्मस्थितत्वेन बहिःस्थरूपेण प्रतीतिर्ने स्यात् ... प्रतिपत्ता च तदुपादानार्थ न प्रवर्तेत ... ... ... ... अविद्यावशात् बहिःस्थ-स्थिरत्वेन भाने विपरीतख्यातिरेव ... अनिर्वचनीयार्थख्यातिवादः ... ... ... ००० (वेदान्तिनः पूर्वपक्षः) न ज्ञानस्य विषय उपदेशगम्यः अनुमान साध्यो वा येन विपरीतार्थकल्पना ... ... ... प्रतिभासमानश्च जलाद्यर्थः सदसदुभयात्मको न भवति अतोऽ. निर्वचनीयः ... ... ... ... ... ... ... (उत्तरपक्षः ) जलादिभ्रान्तौ नियतदेशकालस्वभावो जलाद्यर्थ एव __ सद्रूपेण प्रतिभासते ... ... ... ... ... ... विचार्यमाणस्यासत्त्वे विपरीतख्यातिः ... ... ... ... पुरुषविपरीते स्थाणौ पुरुषोऽयमिति ख्यातिः विपरीतख्यातिः स्मृतिप्रमोषवादः ... ... ... ... ... ... ५३-५८ (प्राभाकराणां पूर्वपक्षः) इदं रजतमिति नैकं ज्ञानं कारणाभावात् न हि दोषैः चक्षुरादीनां शतः प्रतिबन्धः प्रध्वंसो वा क्रियते तथा सति कार्यानुत्पादकत्वमेव स्यान्न तु विपरीतकार्योत्पादकत्वम् अगृहीतरजतस्य नेदं ज्ञानम्, गृहीतस्य च तद्रजतमिति स्यात् ततो ज्ञानद्वयमेतत्-इदमिति हि पुरोव्यवस्थितार्थप्रतिभासनं रजत मिति च स्मरणं प्रमुष्टतदंशलात् स्मृतिप्रमोषोऽभिधीयते ... प्रवृत्तिश्च भेदाग्रहणसचिवाद्रजतज्ञानात् संजायते ... ... ( उत्तरपक्षः ) दोषसमवधाने चक्षुरादिभिः विपरीतं ज्ञानमुत्पाद्यते नैवमसत्ख्यातिः; सादृश्यहेतुकत्वात् ... ... ... ... नापि ज्ञानख्यातिः संस्कारहेतुकलात् ... ... ... ... नापि भेदाग्रहणात् प्रवृत्तिः किन्तु घटोऽयमित्याद्यभेदज्ञानात् ... गुणदोषयोः एकज्ञानजनकत्वमेव ... ... ... ... ... खप्रकाशवादिप्रभाकरमते इदं रजतम् इति ज्ञानयोः भेदाग्रहणम__ संभाव्यम् ... ... ... ... ... ... ... विवेकख्यातेः प्रागभावरूपापि अख्यातिः अभावानभ्युपगन्तृणां प्राभाकराणां न संभवति ... ... ... ... ... कश्चायं स्मृतिप्रमोषः किं स्मृतेरभावः अन्यावभासः विपरीताकार वेदित्वम् अतीतकालस्य वर्तमानतया ग्रहणम् अनुभवेन सह क्षीरोदकवदविवेकेनोत्पादो वा? ... ... ... ...
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy