SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य ४७-४८ ४७ ४८ ४८ ४८-४९ विषयाः अर्थानां शब्दात्मकत्वे सङ्केताग्राहिणोऽपि शब्दाद् अर्थबोधः स्यात् अग्निपाषाणादिशब्दश्रवणात् श्रोत्रस्य दाहाभिघातादिप्रसङ्गः ... आगमस्य शब्दब्रह्मणो भेदे द्वैतापत्तिः अभेदे प्रतिपाद्यप्रतिपादक भावाभावः ... ... ... ... ... ... ... अपूर्वार्थविशेषणेन धारावाहिकविपर्यययोः निरासः अथवा व्यवसायात्मकविशेषणेन विपर्ययस्य निरास: संशयखरूपविचार:... ... ... ... ... ... (तत्त्वोपप्लववादिनः पूर्वपक्षः) संशयज्ञाने धर्मीऽधर्मो वा प्रतिभासते? ... ... ... ... ... ... ... धर्मी तात्त्विकः अतात्त्विको वा? ... ... ... धर्मः स्थाणुखलक्षणः पुरुषवलक्षणः उभयं वा? ... ... सन्दिग्धोऽर्थः विद्यते न वा? ... ... ... ... (उत्तरपक्षः) संशयः चलितप्रतिपत्त्यात्मकत्वेन खात्मसंवेद्यः ... धर्मविषयो धर्मि विषयो वेत्यादिप्रश्ना अपि संशयस्वरूपा एव ... उत्पादककारणाभावात् संशयस्य निरासः, असाधारणस्वरूपाभावात् विषयाभावाद्वा? ... ... ... ... ... ... अख्यातिवादः ... ... ... ... ... ... ... (चार्वाकादीनां पूर्वपक्षः) जलादिविपर्यये जलं जलाभावः मरीचयो ___ वा न प्रतिभासन्ते अतः निर्विषयमेव जलादिविपर्ययज्ञानम् तोयाकारेण मरीचिग्रहणमपि न संभाव्यते ... ... (उत्तरपक्षः ) निरालम्बनत्वे जलादिविपर्ययस्य विशेषतोव्यपदेशा__ भावप्रसङ्गः ... ... ... ... ... ... ... भ्रान्तिसुषुप्त्यवस्थयोरविशेषप्रसङ्गश्च ... वौद्धाद्यभिमताऽसत्ख्यातिवादः ... असतः खपुष्पादिवत् प्रतिभासाभावः ... ... ... ... भ्रान्तिवैचित्र्याभावप्रसङ्गश्च ... ... ... ... ... प्रसिद्धार्थख्यातिवादः ... ... ... ... ... (सांख्यस्य पूर्वपक्षः ) प्रतिभासमानस्य असत्त्वं नोपपद्यते यद्यप्युत्तरकालमर्थो नास्ति तथापि यदा प्रतिभाति तदाऽस्त्येव (उत्तरपक्षः) यथावस्थितार्थग्रहणे भ्रान्ताऽभ्रान्तव्यवहाराभावः प्रतिभासकालेऽर्थस्य सत्त्वे च तत्कालेऽर्थस्यानुपलब्धावपि तचिह्नस्य __ भूस्निग्धतादेः पश्चादुपलम्भः स्यात् ... ... ... ... प्रसिद्धार्थख्यातौ बाध्यबाधकभावश्च न स्यात् ... ... ... आत्मख्यातिवादः ... ... ... ... ... ... (योगाचारस्य पूर्वपक्षः) अनादिविचित्रवासनावशाज्ज्ञानस्यैवाय माकारः बहिः स्थिरत्वेन भासते ... ... ... ... ४८ ४९ ४९-५० ४९ ५०-५१
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy