________________
विषयानुक्रमः
.
३
.
YW
.
.
विषयाः हिताहितप्राप्तिपरिहारसामर्थ्य तु विकल्पस्यैव कदाचिद्विसंवादस्तु प्रत्यक्षादावपि समानः ... ... ... समारोपनिषेधकवं तु विकल्पेऽस्त्येव .. ... ... ... व्यवहारयोग्यश्च विकल्प एव ... ... ... खलक्षणागोचरखाद्विकल्पस्याप्रामाण्ये अनुमानस्याप्यप्रामाण्यं स्यात् शब्दसंसर्गयोग्यप्रतिभासखमनुमानेऽपि तुल्यम् ग्राह्यार्थ विना शब्दमात्रप्रभवत्वं तु विकल्पेऽसिद्धमेव ... ... विकल्पाभिधानयोः कार्यकारणभावे किञ्चित्पश्यतः पूर्वानुभूत__ तत्सदृशस्मृत्यादि न स्यात् ... ... ... ... ... पदस्य वर्णानां वा नामान्तरस्मृतावसत्यामध्यवसायः सत्यां वा ? भर्तृहर्यभिमतशब्दाद्वैतवादः ... ... ... ... ३९-५७ शब्दानुविद्धत्वेनैव सकलज्ञानानां सविकल्पकता ... ... सकलं वाच्यवाचकतत्त्वं शब्दब्रह्मण एव विवर्तः ... ... शब्दानुविद्धलं ज्ञाने ऐन्द्रियेण प्रत्यक्षेण प्रतीयेत खसंवेदनेन वा ? किमिदं शब्दानुविद्धलमर्थस्य अभिन्नदेशे प्रतिभासः तादात्म्यं वा ? विभिन्नेन्द्रियजज्ञानग्राह्यलान शब्दार्थयोस्तादात्म्यम् ... ... रूपमिदमिति ज्ञानेन वाग्रूपताप्रतिपन्नाः पदार्थाः प्रतिपद्यन्ते भिन्न
वाग्रूपताविशेषणविशिष्टा वा ? ... ... ... ... अर्थस्याभिधानानुषक्तता किमर्थज्ञाने तत्प्रतिभासः, अर्थदेशे तद्वेदनं
वा, तत्काले तत्प्रतिभासो वा? ... ... ... लोचनाध्यक्ष श्रोत्रग्राह्यां वैखरीम् अन्तर्जल्परूपा मध्यमां वा वाचं ___ न संस्पृशति ... ... ... ... ... ... ... पश्यन्ती अन्तर्योतीरूपा च वागेव न भवति अर्थात्मदर्शनलक्षणखात् चतुर्विधवाचो लक्षणम् ... ... ... ... ... ... नाप्यनुमानाच्छब्दब्रह्मसिद्धिः ... ... ... ... ... जगतः शब्दमयवस्य प्रत्यक्षबाधितखात् ... ... ... शब्दपरिणामरूपखाजगतः शब्दमयलं शब्दादुत्पत्तेर्वा ? ... शब्दब्रह्म नीलादिरूपं परिणमत् शब्दरूपतां परित्यजति न वा? शब्दात्मा परिणामं गच्छन् प्रतिपदार्थभेदं प्रतिपद्येत न वा ? ... कार्यसमूहः ब्रह्मणोऽर्थान्तरमनन्तरं वा उत्पद्येत ? ... योगिनोऽपि न ब्रह्म पश्यन्ति ... ... ... ... ... ४५ अविद्याऽपि ब्रह्मव्यतिरिका नास्ति... ... ... .... अनुमान कार्यलिङ्गं खभावादिलिङ्गं वा ब्रह्मसाधकं स्यात् ।। शब्दाकारानुस्यूतलं जगतोऽसिद्धम् ... ... .. ...
४१
-
M
WW
५