________________
विषयानुक्रमः
विषयाः भेदो नार्थखरूपम् अन्यापेक्षतया अविद्यासंकेतस्मरणजनित विकल्प
प्रतीत्या भासमानखात्... ... ... ... ... ... प्रतिभासमानत्वात् सर्वेषां प्रतिभासान्तःप्रविष्टत्वसिद्धरपि ब्रह्मासिद्धिः सर्व वै खल्विदमित्याद्यागमादपि ब्रह्मसिद्धिः ... ... ... प्रत्यक्षं विधातृ न निषेद्ध अतः प्रत्यक्षं सद्ब्रह्मसाधकमेव ... अंशूनाम् ऊर्णनाभ इव ब्रह्म सर्वजन्मिनां हेतुः ... ... ... भेददर्शिनो निन्दा च श्रूयते मृत्योः स मृत्युमाप्नोति य इह नानेव
पश्यति इति ... ... ... ... ... ... ... अर्थानां मेदो देशभेदात् कालमेदाद् आकारमेदाद्वा स्यात् ? ... ब्रह्मणो विद्याखभावत्वेऽपि शास्त्रादीनां न वैयर्थ्यम् अविद्याव्या
पारनिवर्तनफलवात्तेषाम् ... ... ... ... ... अनादित्वेऽपि प्रागभाववदविद्याया उच्छेदो घटते ... ... भिन्नाभिन्नादिविकल्पस्य अवस्तुभूताऽविद्यायामप्रवृत्तिरेव ... यथैव रजो रजोऽन्तराणि शमयति स्वयं च शाम्यति विषं वा विषान्तरं प्रशमयत् शाम्यति तथैव श्रवणमननादिभेदात्मि
काऽविद्या अविद्यां शमयन्ती स्वयं शाम्यति ... ... समारोपितभेदादद्वैते बन्धमोक्षसुखदुःखादिव्यवस्था सुघटा (उत्तरपक्षः) भेदस्य प्रमाणबाधितलादभेदः साध्यते अभेदे
साधकप्रमाणसद्भावाद्वा ? ... ... ... ... ... भेदमन्तरेण प्रमाणेतरव्यवस्थाप्यसंभाव्या ... ... ... निर्विकल्पकप्रत्यक्षेण एकव्यक्तिगतमेकलम् अनेकव्यक्तिगतं व्यक्ति
मात्रगतं वा प्रतीयेत? ... ... ... ... ... एकव्यक्तिगतं तु साधारणमसाधारणं वा? ... ... ... अनेकव्यक्तिगतं सत्तासामान्य व्यक्तयधिकरणतया प्रतिभात्सनधि
करणतया वा? ... ... ... ... ... ... तथा एकव्यक्तिग्रहणद्वारेण तत्प्रतीयते सकलव्यक्तिग्रहणद्वारेण वा ? एकवं व्यक्तिभ्यो भिन्नमभिन्नं वा? ... ... ... ... एकवं नानावमन्तरेण न सिध्यति ... ... ... ... मेदव्यवहारो हि अन्यापेक्षो न तु भेदस्य खरूपं तस्य प्रत्यक्षादेव
प्रतीतेः ... ... ... ... ... ... ... कल्पना च किं ज्ञानस्य स्मरणानन्तरभाविलं शब्दाकारानुविद्धवं
वा जात्याद्युल्लेखो वा असदर्थविषयवं वा अन्यापेक्षतयाऽर्थ. खरूपावधारणं वा उपचारमात्रं वा ?... ... ... ... किं शब्दजनितो भेदप्रतिभासः मेदप्रतिभासजनितो वा शब्दः?