SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य ११ ११ १४-१८ १४ १५ १५ १५ १५ विषयाः धर्मः कारकेभ्यो भिन्नोऽभिन्नो वा? ... ... ... ... तत्कार्यपक्षे नित्यानां जनकले सर्वदा तदुत्पत्तिप्रसक्तिः ... ... सहकारिसव्यपेक्षया कार्य देशादिप्रतिनियमे किं विशेषाधायिलेन सहकारित्वमेकार्थकारिखेन वा? ... ... ... ... विशेषाधायित्वपक्षे विशेषः भिन्नोऽभिन्नो वा ? ... ... ... साहित्येऽपि भावानां स्वरूपेणैव कार्यकारिता न तु पररूपेण ... किं सकलानि कारकाणि साकल्योत्पादने प्रवर्तन्तेऽसकलानि वा ? वैशेषिकाद्यभिमतसन्निकर्षस्य विचारः... ... सन्निकर्षो न प्रमाणं प्रमित्युत्पत्ती साधकतमत्वाभावात् ... योग्यता च शक्तिः, प्रतिपत्तुः प्रतिबन्धापायो वा ? ... शक्तिरपि अतीन्द्रिया सहकारिसन्निधिरूपा वा ? ... ... सहकारिकारणं च द्रव्यं गुणः कर्म वा ? ... ... ... द्रव्यमपि व्यापिद्रव्यमव्यापि द्रव्यं वा? ... ... ... अव्यापि द्रव्यमपि मनो नयनमालोको वा ? ... ... ... गुणोऽपि प्रमेयगतः प्रमातृगतः उभयगतो वा सहकारी स्यात् ? कर्माप्यर्थान्तरगतमिन्द्रियगतं वा सहकारि स्यात् ? ... ... भावेन्द्रियलक्षणा योग्यतापि प्रमाणम् ... ... ... ... प्रमातृप्रमेयाभ्यामर्थान्तरस्य प्रमाणस्य प्रतिविधानम् ... ... सन्निकर्षस्य प्रामाण्ये च सर्वज्ञाभावः ... ... ... ... इन्द्रियस्य योगजधर्मानुग्रहोऽपि किं खविषये प्रवर्तमानस्य अति शयाधानरूपं सहकारिलमानं वा? ... ... अणुमनसोऽपि नाशेषाथैः साक्षात्परम्परया वा सम्बन्धः सांख्य-योगाभिमतेन्द्रियवृत्तिवादः ... इन्द्रियेभ्यो वृत्तिर्व्यतिरिक्ताऽव्यतिरिक्ता वा? ... ... व्यतिरिक्त तेषां धर्मः अर्थान्तरं वा ? ... ... ... ... प्रभाकराभिमतज्ञातृव्यापारविचारः ... ज्ञातृव्यापारस्य अज्ञानरूपस्य उपचारत एव प्रामाण्यं युक्तम् ज्ञातृव्यापारखरूपग्राहकं प्रत्यक्षमनुमानमन्यद्वा ?... ... ... प्रत्यक्षमपि स्वसंवेदनं बाह्येन्द्रियजं मनःप्रभवं वा ? ... ... अनुमानप्रयोजकोऽविनाभावसम्बन्धः किमन्वयनिश्चयद्वारेण प्रती__ यते व्यतिरेकनिश्चयद्वारेण वा? ... ... ... ... अन्वयनिश्चयोऽपि प्रत्यक्षेण अनुमानेन वा? ... ... ... अनुपलम्भान्निश्चये किं दृश्यानुपलम्भोऽभिप्रेतः अदृश्यानुपलम्भो . वा! .... ... ... ..... ... ... ... ... ०८ १७ २०-२५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy