SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य विषयानुक्रमः। و مم له م س س س س ه ه ه ه م م م विषयाः मङ्गलाचरणम् ... ... ... ... ... ... ... परीक्षामुखस्य आदिश्लोकः ... ... सम्बन्धाभिधेयादिविचारः ... ... ... ... ... प्रमाणतदाभासयोलक्षणस्याभिधेयता ... ... ... ... ग्रन्थतदभिधेययोः प्रतिपाद्यप्रतिपादकलक्षणः सम्बन्धः साक्षात्प्रयोजनं लक्षणव्युत्पत्तिः हानोपादानादिकं तु परम्परया ... प्रमाणशब्दस्य कर्तृकरणभावसाधनता ... ... ... ... द्रव्यपर्याययोः भेदाभेदविवक्षायां प्रमाणशब्दस्य त्रिषु कर्तृकरण___ भावसाधनेषु व्युत्पत्तिः ... ... ... ... ... भेदाभेदात्मकले विरोधपरिहारः ... ... ... ... ... अर्थस्य हेयोपादेयभेदात् द्वैविध्यम् ... उपेक्षणीयस्य हेयेऽन्तर्भावः .... .... असत्प्रादुर्भावाऽभिलषितप्राप्तिभावज्ञप्तिभेदेन सिद्धेस्वैविध्यम् ज्ञापकप्रकरणादत्र भावज्ञप्तिरूपैव सिद्धिः विवक्षिता जातिप्रकृत्यादिभेदेन उपकारकार्थसिद्धिरपि गृह्यते ... तदाभासपदस्य व्युत्पत्तिः ... ... ... ... ... सिद्धाल्पपदयोः सार्थक्यम् ... ... ... ... ... 'लघीयसः' इत्यत्र काल-शरीरपरिणाम-मतिकृतत्रिविधलाघवेषु मतिकृतस्यैव लाघवस्य ग्रहणम् ... ... ... ... नमस्कारस्त्रिविधः मनोवाकायकारणभेदात् ... आदिश्लोकस्य नमस्कारपरखम् ... ... ... ... ... प्रमाणसामान्यलक्षणसूत्रम्... ... ... ... ... जरन्नैयायिकभट्टजयन्ताभिमतकारकसाकल्यस्य नि रासः ... .... ........ ... ... ... ... ७-१३ अव्यभिचारादिविशेषणविशिष्टमपि कारकसाकल्यं अज्ञानरूपलेन _ 'प्रमितौ साधकतमलाभावान प्रमाणम्... ... ... ... प्रदीपादीनामुपचारत एव परिच्छित्तौ साधकतमव्यपदेशः ... प्रमितिं प्रति बोधेन व्यवधानान कारकसाकल्यस्य प्रमाणता किं सकलान्येव कारकाणि साकल्यखरूपं तद्धर्मो वा तत्कार्यं वा • पदार्थान्तरं वा ? ............ ... ... .... ... प्रथमविकल्पे साकल्यस्य कर्तृकर्मरूपले करणखानुपपत्तिः .. ... . धर्मश्च संयोगरूपः अन्यो वा ? ..... .......... ... ........ .. .. ९ م م م م م م م ه ه م م
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy