________________
विषयानुक्रमः
विषयाः दृश्यानुपलम्भोऽपि स्वभावकारणव्यापकानुपलम्भविरुद्धोपलम्भमेदेन
चतुर्धा भिद्यते ... ... ... ... ... ... ... विरुद्धोपलम्भो द्विधा विरोधस्य द्वैविध्यात् ज्ञातृव्यापारः कारकैर्जन्योऽजन्यो वा? ... अजन्यले अभावरूपो भावरूपो वा ? ... भावरूपत्वे नित्यः अनित्यो वा ? ... ... अनित्यत्वे कालान्तरस्थायी क्षणिको वा? ... ... जन्यत्वे क्रियात्मकोऽक्रियात्मको वा? ... ... अक्रियात्मकत्वे वोधरूपोऽवोधरूपो वा ? ... असौ ज्ञातृव्यापारः धर्मिखभावः धर्मस्वभावो वा ? ... ... ज्ञातृव्यापारजनने प्रवर्तमानानि कारकाणि किमपरव्यापारसापेक्षाणि
न वा ?... ... ... ... ... ... ... ... ज्ञातृव्यापारोऽपि प्रकृतकार्ये व्यापारान्तरसापेक्षो निरपेक्षो वा ?... अर्थप्राकट्यं ज्ञातृव्यापारकल्पकमर्थाद् भिन्नमभिन्नं वा? अर्थप्राकट्यमन्यथानुपपन्नत्वेन निश्चितं न वा? ... ... ... ज्ञानस्वभावज्ञातृव्यापारमुररीकुर्वाणस्य भास्य निरासः ... प्रमाणस्य ज्ञानात्मकत्वसमर्थनम् ... अर्थक्रियाप्रसाधकार्थप्रदर्शकत्वमेव प्रापकत्वम् ... ... ... प्रवृत्तिमूला तूपादेयार्थप्राप्तिर्न प्रमाणाधीना ... अप्रवर्तकत्वेऽपि ज्ञानस्य चन्द्रार्कादिज्ञानवत् प्रामाण्यम् सुगतज्ञानं व्याप्तिज्ञानं सुखसंवेदनं वा न खविषयेऽर्थिनं प्रवर्तयन्ति प्रवृत्तर्विषयः भावी वर्तमानो वा ? ... ... ... ... बौद्धाभिमतनिर्विकल्पकप्रत्यक्षवादः ... ... ... सविकल्पकं ज्ञानं प्रमाणं समारोपविरुद्धत्वात् , प्रमाणलाद्वा ... निर्विकल्पकं नीलायंशे नीलमिदमिति विकल्पस्य क्षणक्षयादौ च
नीलं क्षणिकं सत्त्वादित्यनुमानस्यापेक्षणान्न प्रमाणम् ... ... अक्षव्यापारानन्तरं विशदविकल्पस्यैवानुभवः न तु निर्विकल्पस्य युगपद्वृत्तर्विकल्पाविकल्पयोरेकलाध्यवसायान्निर्विकल्पकवैशद्यस्य विकल्पे प्रतिभासाभ्युपगमे दीर्घशष्कुलीभक्षणादौ रूपादिज्ञान
पञ्चकस्य अभेदाध्यवसायः स्यात् ... ... ... ... लघुवृत्तेरभेदाध्यवसाये खररटितादौ अभेदाध्यवसायप्रसङ्गः ... सविकल्पाविकल्पयोः सादृश्याद् भेदेनानुपलम्भोऽभिभवाद्वा ? सादृश्यं विषयाभेदकृतं ज्ञानरूपताकृतं वा ? ... ... अभिभवो विकल्पेनाविकल्पस्य बलीयस्त्वात् ... ....
२७-३८