SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ पर सू० ६७४ पत्रविचारः ६८७ इति यावत् । अर्थः प्रयोजनं तस्मै अर्थार्थः, न अर्थार्थोऽनार्थः । प्रकृष्टो लौकिकस्वापाद्विलक्षणः स्वापः प्रखापा-बुद्ध्यादिगुणवियुकल्यात्मनोऽवस्थाविशेषः मोक्ष इति यावत् । न हि तत्साध्य किश्चित्प्रयोजनमस्ति; तस्य लकलपुरुषप्रयोजनानामन्ते व्यवस्थानात् । अनर्थश्चासौ प्रतापश्च । नन्वेवं सौगतल्यापत्यापि ग्रहण ५ स्यात् , सोपि नार्थप्रस्वापो भवति सकलसन्ताननिवृत्तिलक्षगख्या मोक्षय लोगतैरन्युपगमात् । तदुक्तम्"दीपो यथा नितिनभ्युपेतो नैदानि गच्छदे बान्तरिक्षम् ! दिशं न काश्चिद्विदिशं न काश्चित्स्नेहक्षयात्केवलमेति शान्तिम् । जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । १० दिशं न काञ्चिद्विदिशं न काञ्चित्क्लेशक्षयात्केवलमेति शान्तिम् ।। [सौन्दरनन्द १६६२८,२९] अनाह-नानन्तरेति । अन्तो विनाशस्तं रोति पुरुषाय ददातीत्यन्तरः। नान्तरोऽनन्तरः पुरुषस्य विनाशदायको नेत्यर्थः । अनन्तरश्वासावनर्थार्थप्रस्खापश्वानन्तराऽनर्थार्थप्रस्वापः।नेति निपातः१५ प्रतिषेधवाची। नानन्तरानार्थप्रस्वापो लौकिको निद्राकृतः वाप इत्यर्थः । तं कृन्तति छिनत्तीति नानन्तरानार्थप्रस्वापकृत्-'प्रवोधकारीन्द्रियादिकारणकलापः' इति यावत्। शिषु इत्ययं धातुभौवादिकः सेचनार्थः, "जिषु डिषु शिषु विपु उक्ष पृष्ठ वृधु सेचने" ] इत्यभिधानात् । तस्माच्छेषणं भावे घनि कृते २० 'शेषः' इति भवति । तस्मात्स्वार्थिकेऽणि कृते 'शैर्षः' इति जायते । शैषं करोति “तत्करोति तदाचष्टे, तेनातिकामति धुरूपं च" [ ] इति णिचि कृते टेः खे च कृते शैषीति भवति । "तदन्ता धवः" जैनेन्द्रव्या० २०१३९ ] इति (संज्ञायां सत्यां "प्राग्धोस्ते" [जैनेन्द्रव्या० २।१४८] इत्याङा योगः। आशेष-२५ यति समन्ताद्भुवः सेकं करोतीति क्विपि तस्य च सर्वापहारेण लोपे डत्वे च कृते आशैडिति भवति । आशैट् चासौ स्यच्चाशैट्स्यत् लोकप्रसिद्धः समुद्रः । तस्मादाशैट्स्यतः-आ समुद्रादिति यावत् । निपूर्व इष् इत्ययं धातुर्गत्यर्थः परिगृह्यते-"इषु गतिहिंसनयोश्च" [ ] इति वचनात् । नीषते ३० गच्छतीति नीद, न नीडऽनीद । तस्मात्स्वार्थिक के प्रत्ययेऽनीक इति भवति । अचलो गिरिनिकर इत्यर्थः । यदि वा अं विष्णु नीषति गच्छति समाश्रयतीत्यनीड्-भुवनसन्निवेशः। तदुक्तम् १ अनर्थार्थप्रस्वापः। २ परममोक्षस्य न तु जीवन्मोक्षस्य। ३ रा दाने । ४ शेष एव शेषः । ५ लोपे । ६ 'धु' इति धातुसंशा। ७ ( माघे )।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy