SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ६८६ प्रमेयकमलमार्तण्डे [६. नयपरि० इत्यत्र समर्थितम् । अन्यथानुपपत्तिबलेनैव हि हेतोर्गमकत्वम् , सा चात्रास्त्येव एकान्तस्य प्रमाणागोचरतया विषयापरिच्छेदे समर्थनात् । एवं प्रतिपाद्याशयवशानिप्रभृतयोप्यवयवाः पत्र वाक्ये द्रष्टव्याः। तथाहि५ "चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः। यदित्थं न तदित्थं न यथाऽकिञ्चिदिति त्रयः॥१॥ तथा चेदमिति प्रोक्तौ चत्वारोऽवयवा मताः। तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥ २॥" [पत्रप० पृ० १०] १० चित्रमेकानेकरूपम्, तदेततीति चित्रात्-एकानेकरूपव्यापि अनेकान्तात्मकमित्यर्थः । सर्वविश्वयदित्यादिसर्वनामपाठापेक्षया यदन्तो विश्वशब्दो 'यत् अन्ते यस्य' इति व्युत्पत्तेः। तेन राणीयं शब्दनीयं विश्वमित्यर्थः । तदनेकान्तात्मकं विश्वमिति पक्षनिर्देशः । आरेका संशयः, सा अन्ते यस्येत्यारेकान्तःप्रमेयः १५"प्रमाणप्रमेयसंशय" [ न्यायसू० ॥१॥१] इत्यादिपाठापेक्षया, स आत्मा यस्य तदारेकान्तात्मकम् , तस्य भावस्तत्त्वं तस्मात् , इति साधनधर्मनिर्देशः। यदित्थं न भवति यच्चित्रान्न भवति तदित्थं न भवति आरेकान्तात्मकं न भवति यथाऽकिञ्चित्-न किञ्चित् अथवा अकिञ्चित् सर्वथैकान्तवाद्यभ्युपगतं तत्त्वम् । इति त्रयोs२० वयवाः पत्रे कचित्प्रयुज्यन्ते । तथा चेदमिति पक्षधर्मोपसंहारवचने चत्वारः। तस्मात्तथाऽनेकान्तव्यापीति निर्देशे पञ्चेति । , यञ्चेदं योगैः स्वपक्षसियर्थ पत्रवाक्यमुपन्यस्तम्- सैन्यलड्भार नाऽनन्तरानार्थप्रस्वापदाऽऽशैयतोऽनीकोनेनलड्युक् कुलोद्भवो वैषोप्यनैश्यतापस्तन्नऽनृरड्लजुत् परापरतत्ववित्त२५ दन्योऽनादिरवायनीयत्वत एवं यदीक्तत्सकलविद्वर्गवदेतञ्चैवमेवं तदिति पत्रम् । अस्यायमर्थः-इन आत्मा सकलस्यैहिकपारलौकिकव्यवहारस्य प्रभुत्वात् , सह तेन वर्तते इति सेनः । स एव चातुर्वर्ष्यादिवत्वार्थिके ध्यणि कृते "सैन्यम्' इति भवति । तस्य लड्-विलासः, तं भजते सेवते इति सैन्यलनाक्-'देहः' १.जैनैः। २ सर्वथा नित्यस्य क्षणिकस्य वा वस्तुनः। ३ अत सातत्यगमने । ४-खरविषाणवद ।५-आरेकान्तात्मकम् । ६. देहः। ७.प्रबोधकारीन्द्रियादिकारणकलापः। ८ आसमुद्रात् । ९ मिरिनिकरो भुवनसन्निवेशश्च । १० इनलड्युक्= सूर्याचन्द्रमसौ। ११ पृथिव्यादिकार्यद्रव्यसमूहः। १२ वक्ष्यते स्वयमेवामेस्वार्थः । १३ शानभोगादिपदार्थः । १४ लड विलासे ।।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy