________________
६
प्रमेयकमलमार्कण्डे [ ५. तदाभासपरि, तथाऽप्रतिभासनात् कार्याऽकरणाचा ॥ ६२॥
स होवविधोर्थः स्वयमसमर्थः समर्थो वा कार्यं कुर्यात् १३ तावत्प्रथमः पक्षा __ स्वयमसमर्थस्याऽकारकत्वात्पूर्ववत् ॥६३॥ ५ एतश्च सर्व विषयपरिच्छेदे विस्तारतोभिहितमिति नेहामि धीयते।
नापि द्वितीयः पक्षः, समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६४॥
परापेक्षणे परिणामित्वमन्यथा १० . तदभावादिति ॥६५॥
अथेदानी फलाभासं प्ररूपयन्नाहफलाभासं प्रमाणादभिन्नं भिन्नमेव वा ॥६६॥ कुतोस्य फलाभासतेत्याह
अभेदे तद्व्यवहारानुपपत्तेः ।। ६७॥ १५ न खलु सर्वथा तयोरभेदे 'इदं प्रमाणमिदं फलम्' इति व्यव
हारः शक्यः प्रवर्त्तयितुम् । ... ननु व्यावृत्त्या तयोः कल्पना भविष्यतीत्याहव्यावृत्त्यापि न तत्कल्पना फैलान्तराद्वयावृत्त्याऽ.
..... फलत्वप्रसङ्गात् ॥ ६८ ॥ २०प्रमाणान्तराद्यावृत्तौ वाऽप्रमाणत्वस्येति ॥ ६९॥ एतञ्च फलपरीक्षायां प्रपञ्चितमिति पुनर्नेह प्रपश्यते ।
तस्माद्वास्तवो भेदः ॥ ७० ॥
१ केवलंसामान्यतया केवलविशेषतया द्वयस्य स्वतन्त्रतया वा। २ केवलसामान्यरूपः केवलविशेषरूपश्च । ३ पश्चादपि । ४ परस्य। ५ अनपेक्षाकारपरित्यागेना पेक्षाकारेण परिणमनात् । ६ सर्वथा। ७ तयोः प्रमाणफलयोः । ८ अफलाद्यावृत्ति पथा तथा फलान्तराायावृत्त्या भाव्यम् , तथा सति फलान्तरादयावृत्तिः फलविशेषा दयावृत्तिरित्यर्थः, अफलत्वप्रसङ्गः गोळवृत्त्याऽगोस्वं भवति यथा। .