SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ सू० ६.५१-६१] संख्याभासविचारः अनुसेवार्थ समर्थयमानः सौगतादिपरिकल्पितां च संख्या निराकुर्वाणः सौगतेत्याद्याह-- सौगतसांख्ययोगशामाकरजैनिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्यभानैः एकैकाधिकैः व्यातिवत् । ९७ ५ यथैव हि लौगतसांख्ययोगमायालरजैमिनीयाला मते प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैः प्रमाणैरेकैकाधिकैातिन सिध्यत्यतद्विषयत्वात् तथा प्रकृतमपि । प्रयोगः-यद्यस्याऽविषयो न ततस्तत्सिद्धिः यथा प्रत्यक्षानुमानाद्यविषयो व्याप्तिन ततः सिद्धिलौनशिखरमारोहति, अविषयश्च परलोकनिषेधादिः प्रत्यक्षस्येति। १० मा भूत्प्रत्यक्षस्य तद्विषयत्वमनुमानादेस्तु भविष्यतीत्याहअनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५८ ॥ चार्वाकं प्रति । सौगतादीन्प्रतितर्कत्येक व्यातिगोचरत्वे प्रमाणान्तरत्वम् अप्रमाणस्य अव्यवस्थापकत्वात् ।। ५९ ॥ १५ कुत एतदित्याह अप्रमाणस्याव्यवस्थापकत्वात्। प्रतिभासादिभेदस्य च भेदकत्वादिति ॥ ६ ॥ प्रतिपादितश्चायं प्रतिभासभेदः सामग्रीमेदश्चाध्यक्षादीनां प्रप. वतस्तद्देधेत्यत्रेत्युपरम्यते । अथेदानी विषयामासप्ररूपणार्थ विषयेत्याधुपक्रमते- २० विषयाभासः सामान्यं विशेषो द्वयं वा खतन्त्रम् ॥ ६१॥ विषयामासाः-सामान्यं यथा सत्ताद्वैतवादिनः। केवलं विशेषो वा यथा सौगतस्य । द्वयं वा स्वतन्त्रं यथा योगस्य । कुतोस्य विष याभासतेत्याह १ अनुमानस्य । २ परलोकनिषेधादेः । ३ अस्तु प्रामाण्यमनुमानस्य किन्तु तत्प्रत्यक्षे एवान्तर्भविष्यतीत्युक्ते सत्याह । ४ ततः प्रत्यक्षेऽनुमानस्यान्तर्भावाभाव इत्यर्थः । ५ अन्योन्यनिरपेक्षम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy