________________
६४२
अमेयकमलमार्तण्डे [५. तदाभासपरिक . अथेदानीमागमाभासप्ररूपणार्थमाह-- অক্ষরমালম্বৰললাম
. .. गमाभासम् ॥ ५१॥ रागाकान्तो हि पुरुषः क्रीडावशीकृतचित्तो विनोदार्थ वस्त ५ किञ्चिदप्राप्नुवन्माणवकैरपि सह क्रीडाभिलाषेणेदं वाक्यमुच्चारः यति
यथा नद्यास्तीरे मोदकराशयः सन्ति
धावध्वं माणवका इति ॥ ५२ ॥ तथा कचित्कार्य व्यासक्तचित्तो माणवकैः कर्थितो द्वेषाका १०न्तोप्यात्मीयस्थानाचदुच्चाटनाभिलाषेणेदमेव वाक्यमुच्चारयति । मोहाक्रान्तस्तु सांख्यादिः- . अङ्गुल्यग्रे हस्तियूथशतमास्ते इति च ॥ ५३॥
उच्चारयति । न खल्वज्ञानमहामहीधराक्रान्तः पुरुषो यथावः द्वस्तु विवेचयितुं समर्थः। १५ ननु चैवंविधपुरुषवचनोद्भूतं ज्ञानं कस्मादागमाभासमित्याह
विसंवादात् ॥ ५४॥ प्रतिपन्नार्थविचलनं हि विसंवादो विपरीतार्थोपस्थापकप्रमाणा. वसेयः। स चात्रास्तीत्यागमाभासता।
अथेदानीं संख्याभासोपदर्शनार्थमाह२०प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥५५॥
कमादित्याहलौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य - परबुद्ध्यादेश्चासिद्धेः अतद्विषयत्वात् ॥५६॥
कुतोऽसिद्धिरित्याह-अतद्विषयत्वात् । यथा चाध्यक्षस्य परलो. २५कादिनिषेधादिरविषयस्तथा विस्तरतो द्वितीयपरिच्छेदे प्रतिपादितम् ।।
..१ क्रीडाकारणम् । २ वक्ष्यमाणव्यतिरिक्तम् । ३ सांख्यमते सर्व सर्वत्र विपते यतः। ४ रजते नेदं रजतमिति यथा। ५ रागाधकान्तपुरुषवचनाजाते हाने । ६ आदिना परबुद्यांदिग्रहः।।