________________
खू० ६।४०-५० ]. दृष्टान्ताभासविचारः ४ ५ म व्यावृत्तमपौरुषेयत्वादमूर्त्तत्वाच्चास्येति । न केवलमेत एच व्यतिरेके दृष्टान्ताभासाः किंतुविपरीतव्यतिरेकश्च यन्नामूर्त तन्ना
पौरुषेयम् ॥ ४५ ॥ विपरीतो व्यतिरेको व्यावृत्ति प्रदर्शनं यस्येति ! यथा यन्नामूः ५ तन्नापौरुषेयमिति । 'यनापौरपेयं तन्नासूर्तम्' इति हि साध्यव्यतिरेके साधनव्यतिरेका प्रदर्शनीयस्तथैव प्रतिवन्धादिति ।
अव्युत्पन्नव्युत्पादनार्थ पञ्चावयवोपि प्रयोगः प्राक् प्रतिपादितस्तत्प्रयोगाभासः कीदृश इत्याहबालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता॥४६॥१०
यथाग्निमानयं देशो धूमवत्त्वात् , यदित्थं तदित्थं यथा महानस इति ॥ ४७॥
धूमवांश्चायमिति वा ॥४८॥ यो व्युत्पन्नप्रशोऽनुमानप्रयोगे पञ्चावयवे गृहीतसङ्केतः स उपनयनिगमनरहितस्य निगमनरहितस्य वानुमानप्रयोगस्य तदा-१५ भासतां मन्यते । न केवलं कियद्धीनतैव बालप्रयोगाभासः किंतु तद्विपर्ययश्च तेषामवयवानां विपर्ययस्तत्प्रयोगाभासो यथा- .
तस्मादग्निमान् धूमवांश्चार्यमिति ॥ ४९ ॥ से झुपनयपूर्वकं निगमनप्रयोग साध्यप्रतिपत्त्यङ्गं मन्यते, .. नान्यथा। कुत एतदित्याह
२० स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥ ५० ॥ स्पष्टतया प्रकृतस्य साध्यस्य प्रतिपत्तेरयोगात् । यो हि यथा गृहीतसङ्केतः स तथैव वाक्प्रयोगात्प्रकृतमर्थ प्रतिपद्येत नान्यथा लोकवत् । यस्तु सर्वप्रकारेण वाक्प्रयोगे व्युत्पन्नप्रज्ञा स यथा यथा वाक्प्रयुज्यते तथा तथा प्रकृतमर्थ प्रतिपद्येत२५ लोके सर्वभाषाप्रवीणपुरुषवत् । तथा च न तं प्रत्यनन्तरोक्तः कश्चित्प्रयोगाभास इति। -. .. . . ----- ... .१ कुत इत्याह । २ अविनाभावात् । ३ अनुमानप्रयोगः । ४ बालव्युत्पत्त्यर्थमेव । ५ पश्चावयवानुमानवादी बालो वा । ६ निगमनपूर्वकमुपनयप्रयोगं न मन्यते । -
-
-