________________
प्रमैयक्रमलमार्तण्डै ५ तदाभासपरि० लोके हि प्राण्यङ्गत्वाविशेषौषि किञ्चिदपवित्रं किञ्चित्पवित्र र वस्तुस्वभावात्प्रसिद्धम् । यथा गोपिण्डोत्पन्नत्वाविशेष वस्तख. भावतः किञ्चिदुग्धादि शुद्धं न गोमांसम् । यथा वा मणित्वावि. शेषषि कश्चिद्विषापहारादिप्रयोजनविधायी महामूल्योऽन्यस्त ५तद्विपरीतो वस्तुखभाव इति । खवचनबाधितो यथामाता मे वन्ध्या पुरुषसंयोगेप्यगर्भत्वा
प्रसिद्धवन्ध्यावत् ॥ २० ॥ ' अथेदानी पक्षाभासानन्तरं हेत्वाभासेत्यादिना हेत्वाभासानाह१० हेत्वाभासा असिद्धविरुद्धानकान्ति
___ काऽकिञ्चित्कराः ॥ २१ ॥ साध्याविनाभावित्वेन निश्चितो हेतुरित्युक्तं प्राक् । तद्विपरीतास्तु हेत्वाभासाः । के ते? असिद्धविरुद्धानकान्तिकाऽकिञ्चि
कराः। १५ तत्रासिद्धस्य स्वरूपं निरूपयति
असत्सत्तानिश्चयोऽसिद्धः इति ॥ २२ ॥ सत्ता च निश्चयश्च [सत्तानिश्चयौं] असन्तौ सत्तानिश्चयौ यस्य स तथोक्तः। तत्र
अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षु२० षत्वादिति ॥ २३ ॥ कथमस्याऽसिद्धत्वमित्याह
खरूपेणासिद्धत्वात् इति ॥ २४ ॥ चक्षुर्सानग्राह्यत्वं हि चाक्षुषत्वम्, तच्च शब्दे स्वरूपेणासत्त्वादसिद्धम् । पौगलिकत्वात्तत्सिद्धिः; इत्यप्यपेशलम् ; तदविशेषेप्यनु २५द्भूतखभावस्थानुपलम्भसम्भवाजलकनकादिसंयुक्तानले भासुर रूपोष्णस्पर्शवदित्युक्तं तत्पौगलिकत्वसिद्धिप्रघट्टके । ये च विशेष्यासिद्धादयोऽसिद्धप्रकाराः परैरिष्टास्तेऽसत्सत्ता १ श्रावणशानग्राह्यत्वमस्येति । २ रूपादिलक्षणस्य, यसः। ३ चक्षुषा ।
-
-