SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ६२८ प्रमेयकमलमार्तण्डे ४. विषयपरि० योऽनेकान्तपदं प्रवृद्धमतुलं खेष्टार्थसिद्धिप्रदम् , प्राप्तोऽनन्तगुणोदयं निखिलविनिःशेषतो निर्मलम् । स श्रीमानखिलप्रमाणविषयो जीयाजनानन्दना, मिथ्यैकान्तमहान्धकाररहितः श्रीवर्द्धमानोदिताः ॥ इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे चतुर्थः परिच्छेदः ॥ श्रीः॥ १ अखिलप्रमाणविषयपक्षे निखिलवित् केवलज्ञानं यसादनेकान्तपदात्तन्निखिलविदनेकान्तपदम् । सर्वज्ञपक्षे तु निखिलं वेत्तीति निखिलवित् । एतत्पदं सर्वशापरनामकं विशेष्यमपराणि विशेषणानि । ततश्च निखिलवित्सर्वशो जीयात् । विषयपक्षेऽखिलानां प्रमाणानां विषयोऽर्थ इति यसपूर्वकस्तासः। सर्वशपक्षे तु निखिलविस्कथम्भूतः अखिलप्रमाणविषयः सर्वप्रमाणग्राह्य इत्यर्थः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy