________________
६२८ प्रमेयकमलमार्तण्डे ४. विषयपरि० योऽनेकान्तपदं प्रवृद्धमतुलं खेष्टार्थसिद्धिप्रदम् ,
प्राप्तोऽनन्तगुणोदयं निखिलविनिःशेषतो निर्मलम् । स श्रीमानखिलप्रमाणविषयो जीयाजनानन्दना,
मिथ्यैकान्तमहान्धकाररहितः श्रीवर्द्धमानोदिताः ॥ इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे
चतुर्थः परिच्छेदः ॥ श्रीः॥
१ अखिलप्रमाणविषयपक्षे निखिलवित् केवलज्ञानं यसादनेकान्तपदात्तन्निखिलविदनेकान्तपदम् । सर्वज्ञपक्षे तु निखिलं वेत्तीति निखिलवित् । एतत्पदं सर्वशापरनामकं विशेष्यमपराणि विशेषणानि । ततश्च निखिलवित्सर्वशो जीयात् । विषयपक्षेऽखिलानां प्रमाणानां विषयोऽर्थ इति यसपूर्वकस्तासः। सर्वशपक्षे तु निखिलविस्कथम्भूतः अखिलप्रमाणविषयः सर्वप्रमाणग्राह्य इत्यर्थः ।