________________
सू० ४.१०] समवायपदार्थविचारः
६१९ किञ्च, असौ सतां सत्तालनवायः, असतां वा स्यात् ? न तारदसताम् ; व्योमोत्पलादीनामपि तत्प्रसङ्गात् । अथात्यन्तालस्वात्तेषां न तत्पलङ्गः सुगनुयादीचालत्यस्तालवाभावः कुतः? लमवायाञ्चेत् । इतरेतराश्रयः-सिद्ध हि सलवाये तेयामत्यन्तासस्वाभावः, तइयावाद रूनवायः । नापि सताम् : समवायात्पूर्व ५ हि लत्वं तेषां लगवायान्तरल, सतो का? जलवायान्तराचेत्; न अत्यैकत्वान्युपगमात् । अनेकदेवि तोपि पूर्व (व)लमवा. यन्तरात्तेषा तत्त्वमित्यनवस्था स्वतः सत्त्वाभ्युपगमे तु समवायपरिकल्पनानर्थक्यम् । ननु न समवायात् पूर्व तेषां सत्वमसत्त्वं वा, सत्तासमवायात्सत्त्वाभ्युपगमात्; इत्यप्यसङ्गतम्:१० परस्परव्यवच्छेदरूपाणामेकनिषेधस्यापरविधाननान्तरीयकत्वेनोभयनिषेधविरोधात् । न चानुपकारिणोः सत्तासमवाययोः परस्परसम्बन्धो युक्तोतिप्रसङ्गात् ।
अव्यापि चेदं सत्त्वलक्षणम् सत्तासमवायान्त्यविशेपेषु तस्यासंभवात् । “त्रिपु पदार्थेषु सत्करी संत्ता"[ ] इत्यभिधा-१५ नात्। अतिव्यापि चाकाशकुशेशयादिष्वपि भावात् । न च तेषामसत्वान्न सत्तासमवायः, अन्योन्याश्रयानुपङ्गात्-असत्त्वे हि तेषां सत्तासमवायविरहः, तद्विरहाच्चासत्त्वमिति। न च सत्तासमवायः सत्वलक्षणं युक्तमर्थान्तरत्वात् । न लान्तरमर्थान्तरस्य खरूपम् ; अतिप्रसंङ्गादर्थान्तरत्वहानिप्रसङ्गाच्च ।
२० किञ्च, सत्तासमवायात्पदार्थानां सत्त्वे तयोः कुतः सत्त्वम् ? असत्संवन्धात्सत्त्वे अतिप्रसङ्गात् । सत्तासमवायान्तराञ्चेत्, अनवस्था । स्वतश्चेत् ; पदार्थानामपि तत्खत एवास्तु किं सत्ता. समवायेन?
यदप्यभिहितम्-अग्नेरुष्णतावदित्यादिः तदप्यभिधानमात्रम्:२५ यतः प्रत्यक्षसिद्ध पदार्थखभावे स्वभावैरुत्तरं वक्तुं युक्तम् । न च 'समवायस्य खतः सम्वन्धत्वं संयोगादीनां तु तस्मात्' इत्यध्यक्ष
१ व्योमोत्पलादीनां सर्वथा असत्त्वे प्रतिपादिते आचार्याः प्राहुः। २ अस्ससमवायस्य । ३ अतोपि विवक्षितसमवायान्तरादपि । ४ सताम् । ५ व्यवच्छेदो हि परस्पर विरुद्धधर्मयोगिनामेव स्यात् । ६ परस्परम् । ७ द्वन्द्वोत्र ज्ञेयः। ८ तेषां खरूपेणैव सत्त्वस्वभावत्वात् । ९ तेषां हि सत्तासंबन्धादेव सत्त्वं स्वयं त्वसत्त्वमेवेति भावः। १० घटस्य पटवरूपत्वप्रसङ्गात्। ११ सञ्चां सत्तासमवायाभ्यां संवन्धः सत्संबन्धः, न सत्संबन्धोऽसत्संबन्धः। १२ गगनकुसुमादिषु । १३ अपरसचासमवायाभ्यां संबन्धाभावेपीत्यर्थः ।