SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ६०२ प्रमेयकमलमार्तण्डे [४. विषयपरि० ग्वाकाशकालदिगात्ममनस्टु वृत्तरत्यन्तव्यावृत्तिवुद्धिहेतवः। ते च जगद्विनाशारम्भकोटिभूतेषु परमाणुषु मुक्तात्मसु मुक्तमनस्सु चान्तेषु भवा 'अन्त्योः' इत्युच्यन्ते, तेषु स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिस्तेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये विद्यते ५एव । अत एव "नित्यद्रव्यवृत्तयोऽन्त्याः ' इत्युभयपदोपादानम् । . व्यावृत्तिबुद्धिविषयत्वं च विशेषाणां सद्भावसाधकं प्रमाणम् । यथा ह्यस्मदादीनां गवादिषु आकृतिगुणक्रियावयवसंयोगॅनिमितोऽश्वादिभ्यो व्यावृत्तःप्रत्ययो दृष्टः, तद्यथा-'गौः, शुक्लः, शीघ्र गतिः, पीनककुदः, महाघण्ट:' इति यथाक्रमम् । तथास्मद्विशिष्टानां २० योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्ताभाने प्रत्याधारं यदलात् विलक्षणोयं विलक्षणो. यम्' इति प्रत्ययप्रवृत्तिस्ते योगिनां विशेषप्रत्ययोनीतसत्त्वा अन्त्या विशेषाः सिद्धाः। इत्यपि स्वाभिप्रायप्रकाशनमात्रम् ; तेषां लक्षणासम्भवतोऽस१५त्वात् । तथाहि-यदेतेषां नित्यद्रव्यवृत्तित्वादिकं लक्षणमभिहितं तदसम्भवदोषदुष्टत्वादलक्षणमेव; यतो न किञ्चित्सर्वथा नित्यं द्रव्यमस्ति, तस्य पूर्वमेव निरस्तत्वात् । तद्भावे च तद्वृत्तित्वं लक्षणमेषां दूरोत्सारितमेव । यच्चायो(च-यो)गिप्रभवविशेषप्रत्ययवलादेपां सत्त्वं साध्यते; २० तदप्ययुक्तम् । यतोऽण्यादीनां स्वस्वभावव्यवस्थितं स्वरूपं परस्परासङ्कीर्णरूपं वा भवेत् , सङ्कीर्णस्वभावं वा? प्रथमे विकल्पे खत एवासङ्कीर्णाण्वादिरूपोपलम्माद्योगिनां तेषु वैलक्षण्यप्रति पत्तिर्भविष्यतीति व्यर्थमपरविशेषपदार्थपरिकल्पनम् । द्वितीये विशेषाख्यपदार्थान्तरसन्निधानेपि परस्परातिमिश्रितेषुपरमाण्वा. २५ दिषु तद्वलाढ्यावृत्तप्रत्ययो योगिनां प्रवर्त्तमानः कथमभ्रान्तः ? खरूपतोऽव्यावृत्तरूपेष्वण्वादिषु व्यावृत्ताकारतया प्रवर्त्तमानस्यास्याऽतमिस्तद्रहणरूपतया भ्रान्तत्वानतिक्रमात् ? तथा चैतत्प्रत्यययोगिनस्तेऽयोगिन एव स्युः। . १ अस्मादयं सर्वथा व्यावृत्त इत्यादिरूपेण। २ अन्तेऽवसाने भवन्ति सन्तीति यावत् , येभ्योऽपरे विशेषा न सन्तीत्यर्थः, सामान्यरूपेभ्यो विशेषेभ्योऽपरे गुणादयो विशेषाः सन्ति, एभ्यस्तु नापरे किन्त्वेष्वेव वैशिष्टयं समाप्यते । ३ खण्डमुण्डादिरूपेषु विशेषेषु । ४ आकृति: जातिः। ५ गुणः श्वेतादिः। ६ क्रिया गच्छत्यादिः। ॐ अवयवः ककुदादिः। ८ घण्टादिभिः। ९ उन्नीतं शातम्। १० द्रव्यपरीक्षाप्रघट्टके। ११ सङ्कीर्णस्वरूपे। १२ तस्यासङ्कीर्णस्य । १३ भ्रान्तप्रत्ययसम्बन्धिन इत्यर्थः। .
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy