SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ सू० ४।१० अवयविस्वरूप विचारः ५४५ रभाव एव इति कथं न व्यातियतोत्र प्रसङ्गसाधनस्यावकाशोन स्यात् ? निरस्ता चानेकस्मिन्ने कस्य वृत्तिः प्रागेव । ___ यच्चोक्तम्-'परेष्टिः प्रमाणमप्रमाणं वा इत्यादि तदप्ययुक्तम् । यतः प्रमाणाप्रमाणचिन्ता संवादविसंवादाधीना । परेष्टिमात्रेण च प्रतिपवयविनि संवादकप्रमाणामावादप्रामाण्यं स्वयमेव ५ अविष्यति। ननु च 'इहेदन इति प्रत्ययप्रतीतेः प्रत्यक्षेणैवावयविनो वृत्तिलिद्धः कथं संवादकममाणाभावो यत्तस्याः प्रामाण्यं न स्यात् ? इत्यप्रसङ्गतम् । तन्त्वाद्यवयवेषु व्यतिरित्तख पटाधवयविनः समवायवृत्तेः स्वप्नेप्यप्रतीतेः। न च भेदेनाप्रतिमालमानस्सा 'इहेदं वर्तते' इति प्रतीतिर्युक्ता । न हि भेदेनाप्रतिभालमाने १० कुण्डे 'इह कुण्डे वदराणि इति प्रत्ययो दृष्टः। यद्य(द)प्प्युक्तम् वृत्तिश्च समवायस्तस्य सर्वत्रैकत्वानिरवयवत्वाच्च कात्स्न्यैकदेशशब्दाविपयत्वमिति; तदपि खमनोरथमात्रम् ; समवायस्याने प्रवन्धेने प्रतिषेधात् । ननु तथाप्येकस्मिन्नवयविनि कात्स्न्यैकदेशशब्दाप्रवृत्तेरयुक्तोयं प्रश्नः-'किमेकदेशेन १५ प्रवर्त्तते कान्येन वा' इति । कृत्स्न मिति तोकस्याशेपाभिधानम् , "एकदेशः' इति चानेको सति कस्यचिदभिधानम् । ताविमौ कात्स्न्यैकदेशशब्दावेकसिन्नक्याविन्यनुपएंन्नौ; इत्मप्यसमीचीनम् । एकत्रैकत्वेनावयविनोऽप्रतिभासमानात् प्रकारान्तरेण च वृत्तेरसम्भवात् । न खलु कुण्डादौ बदरादेः स्तम्भादौ वा वंशादेः२० कात्स्न्यैकदेशं परित्यज्य प्रकारान्तरेण वृत्तिः प्रतीयते । ततोऽवयवेभ्यो भिन्नस्यावयविनो विचार्यमाणस्यायोगान्नासौ तथाभूतोभ्युपगन्तव्यः । किं तर्हि ? तत्वाद्यवयवानामेवावस्थाविशेषः खात्मभूतः शीतापनोदाद्यर्थक्रियाकारी प्रमाणतः प्रतीयमानः पटाद्यवयवीति प्रेक्षादक्षैः प्रतिपत्तव्यम् । २५ ननु रूपाँदिव्यतिरेकेणापरस्यावस्थातुः शीताद्यपनोदसमर्थस्याप्रतीतितोऽसत्त्वात् कस्यावयवित्वं भवतापि प्रसाध्यते ? चक्षुः १ एकदेशेन सर्वात्मना वेति प्रकारद्वयेन वृत्तिाप्ता, तया वाऽवयविसत्त्वं व्याप्तमिति हेतोः। २ एकस्यावयविनोऽनेकेष्ववयवेषु वृत्तिभविष्यति नन्वित्याशङ्कायामाहाचार्यः । ३ सकाशात् । ४ बदरेभ्यः । ५ विस्तरेण । ६ अशेषाणां खभावानाम् । ७ देशानाम् । ८ देशस्य । ९ सर्वथा । १० अवयवेषु। ११ परमतापेक्षया । १२ वर्तनस्य । १३ सर्वथा । १४ आतानवितानीभूतपरिणामविशेषः। १५ अवयवेभ्यः कथञ्चिदभिन्नः। १६ रूपिप्रतिषेधकः सौगतः। १७ आदिना रसगन्धवशब्दाः । १८ अवयविरूपपदार्थस्य । १९ हेतोरसिद्धत्वं परिहरति परः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy