SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] अवयविस्वरूपविचारः ५४१ व्याप्याब्रहणे तद्व्यापकस्यापि ग्रहीतुमर्शक्तेः। प्रयोगः-यद्येन रूपेण प्रतिभासते तत्तथैव तयवहारविषयः यथा नीलं नीलरूपतया प्रतिभासमानं तद्रूपतयैव तयवहारविषयः, अर्वाग्भागभाव्यवयवसम्वन्धितया प्रतिभालते चावयवीति । न च परभागभाविव्यवहितावयवाप्रतिमासनेप्यव्यवाहितोऽवयवी प्रतिभाती.५ त्यसिधातव्यन्। तदप्रतिभालने तद्तत्वेन त्याऽप्रतिभासनात् । तथाहि-यलिन्प्रतिमालमाले यन प्रतिभाति तत्ततो भिन्नम् यथा घटे प्रतिमालमानेऽप्रतिभालनानं पटवरूपन्न , न प्रतिभासते चार्वाग्भागभाव्यवयवसम्वन्ध्यवयविखरूपे प्रतिभासमाने परभागभाव्यवयवसम्वन्ध्यवयविर्खरूपम्, इति कथं निरंशैकार-१० यविसिद्धिः? अर्वाग्भागपरभागभाव्यवयवसम्वन्धित्वलक्षणविरुद्धधर्माध्यासेप्यस्याभेदे सर्वत्र भेदोपरतिप्रसङ्गः, अन्यस्य भेदनिवन्धनस्यासम्भवात् । प्रतिभासभेदो भेदनिवन्धनमित्यप्यपेशलम् विरुद्धधर्माध्यासं भेदकमन्तरेण प्रतिभासस्यापि भेदकत्वासम्भवात्। नापि परभागभाव्यवयवावय विग्राहिणा प्रत्यक्षेणार्वाग्भागभा. व्यवयवसस्वन्धित्वं तस्य ग्रहीतुं शक्यम्; उक्तदोषानुषङ्गात् । नापि स्मरणेनार्वाक्परभागभाव्यवयवसम्बन्ध्यवयविखरूपग्रहः; प्रत्यक्षानुसारेणास्य प्रवृत्तः, प्रत्यक्षस्य च तदाहकत्वप्रतिषेधात् । नाप्यात्मा अर्वाक्परभागावयवव्यापित्वमवयविनो ग्रहीतुं समर्थः,२० जडतया तस्य तदाहकत्वानुपपत्तेः, अन्यथा खापमदमूर्छाद्यवस्थास्वपि तदाहित्वानुषङ्गः। प्रत्यक्षादिसँहायस्याप्यात्मनोवयविखरूपग्राहित्वायोगः; अवय विनो निखिलावयवव्याप्तिग्राहित्वेनाध्यक्षादेः प्रतिषेधात्। १ दण्डाग्रहणे तत्सम्बन्धवान्दण्डी पुमान् ग्रहीतुं न शक्यते यथा । २ अवयवी धर्मी अर्वाग्भागभाव्यवयवसम्बन्धितया तयवहारविषयस्तथैव प्रतिभासमानत्वादित्युपरिष्टायोज्यम् । ३ परभागभाविव्यवहितावयवाप्रतिभासमानेपि अव्यवहितोऽवयवी भाति, ततस्तथैव प्रतिभासमानत्वमसिद्धमित्युक्त सत्याह । ४ अवयवी परभागमाव्यऽवयवगतत्वेन न प्रतिभासतेऽगृहीताधारत्वान्मेरुमूनिं मोदकराशिवत् । ५ मिन्नम् । ६ तस्मिन्प्रतिभासमानेऽप्रतिभासमानत्वादिति हेतोः। ७ तस्माद्भिनमेव । ८ भागदये सति । ९ तन्तुलक्षणैरंशैः कृत्वा पटोऽशी प्रतिपाद्यते तस्मात्सर्वथा भिन्ना अतो निरंशावयवी ते तस्मात्सर्वथा भिन्ना अतस्तेषां विनाशेपि अस्य विनाशो नातो नित्यत्वमिति भावः। १० तव परस्य । ११ व्यवहिताऽव्यवहितलक्षण। १२ घटपटादौ । १३ विरुद्धधर्माध्यासादपरस्य । १४ अवयविनः । १५ व्याप्याग्रहणे तदयापकस्यापि ग्रहीतुमशक्तरित्यादि । १६ परमते जड भात्मा। १७ आदिना सरणग्रहणम् । प्र. क. मा०४६
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy