SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] परमाणुरूपनित्यद्रव्यविचारः ५३९ स्तेपामसंयोगरूपतापरित्यागेन संयोगरूपतया परिणतिरभ्युपगन्तव्या इति सिद्धं तेषां कथञ्चिदनित्यत्वम् । अन्याश्रितत्वेपि पूर्वोक्तदोषप्रसङ्गः। अनाश्रितले तु निहतुकोत्पत्तिप्रसक्तेः सदा सत्त्वप्रसङ्गतः कार्यस्यापि सर्वदा भावानुपङ्गः । कथं चासौ गुणः स्यादनाश्रितत्वादाकाशादिवत् ? किञ्च, असौ संयोगः लर्वात्मना, एकदेशेन वा लेपां स्यात् ? सर्वात्मना क्षेत्; पिण्डोणुमात्र त्याला एकदेशेन चेत् सांशत्वप्रसङ्गोऽभीयान् । तदेवं संयोगस्य विचामाणस्यायोगात्कथमलौ देपानतिशयः स्यात् ? निरतिशयानां च कार्यजनकत्ये तु सकृन्निखिलकार्याणामुत्पादः स्यात् । न चैवम् । ततोमीषां प्राक्त-१० नाजनकस्वभावपरित्यागेन विशिष्टसंयोगपरिणामपरिणतानां जनकखभावसम्भवात्सिद्धं कथञ्चिदनित्यत्वम् । प्रयोगः-ये क्रमवकार्यहेतवस्तेऽनित्या यथा क्रमवद्द्यरादिनिर्वर्तका बीजादयः, तथा च परमाणव इति । ततोऽयुक्तमुक्तम्-"नित्याः परमाणवः सदकारणवत्त्वादाका-१५ शवत् । न चेदमसिद्धमावयोः परमाणुसत्वेऽविवादात्। अंकारणवत्त्वं चातोऽल्पपरिमाणकारणाभावात्तपां सिद्धन् । कारणं हि कार्यादल्पपरिमाणोपेतमेव; तथाहि-न्यणुकाबवयविद्रव्यं स्वपरिमाणादल्पपरिमाणोपेतकारणारब्धं कार्यत्वात्पटवत्,' इति; अकारणवत्त्वाऽसिद्धिः(द्धेः), परमाणवो हि स्कन्धावयविद्गव्य २० विनाशकारणकाः तद्भावभावित्वाद् घटविनाशपूर्वककपालवत् । न चेद्मसिद्धं साधनम् ; व्यणुकाद्यवयविन्द्रव्यविनाशे सत्येव परमाणुसद्भावप्रतीतेः। सर्वदा स्वतन्त्रपरमाणूनां तद्विनाशमन्तरेणाप्य लल्लवाद आणासिद्धो हेतुः; इत्यासुन्दरम् । तेषामसिद्धेः। तथाहि-विवादापन्नाः परमाणकः स्कन्धभेदपूर्वका एव तत्त्वाद्२५ ध्यणुकादिभेदपूर्वकपरमाणुवत् । नर्नु पटोत्तरकालभावितन्तूंनां पटभेदपूर्वकत्वेपि पटपूर्वकालभाविनां तेषामतत्पूर्वकत्ववत् परमाणूनामप्यस्कन्धभेदपूर्व १ पूर्वरूप। २ सतो हेतुरहितस्य सर्वदा व्यवस्थितेः। ३ द्वयणुकादेः । ४ अनाश्रितपक्षे दूषणान्तरमाहाचार्यः। ५ अवयविनिषेधश्च भवेत् । ६ कथञ्चिदेकत्वलक्षण । ७ आदिना क्षितिजलवातातपादयः। ८ परमाणूनां कथञ्चिदनित्यत्वं यतः । ९ आश्रयासिद्धं स्वरूपासिद्धं वा। १० जनवैशेपिकयोः । ११ द्वितीयविशेषणम् । १२ दृष्टान्ते तन्तवः। १३ कथम् ? तथा हि । १४ अवयविद्रव्यभावं पूर्वमप्राप्तानामित्यर्थः । १५ जगति । १६ स्वतत्रत्वेन । १७ भेदो=विनाशः। १८ साधनस्यानैकान्तिकत्वमुद्भावयति परः। १९ निष्पन्नपटासिष्कासितानाम् । १७.
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy