SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ५३२ प्रमेयकमलमार्तण्डे [४. विषयपरि० तथा 'खस्य भावः खत्वम्' इत्यत्राभेदेखि तद्धितोत्पत्तेरुपलम्भान्न सापि भेदपक्षमवावलम्बते। यञ्चोक्तम्-'तादात्म्यमित्यत्र कीदृशो विग्रहः कर्तव्यः' इत्यादि तत्थं विग्रहो द्रष्टव्यः-तस्य वस्तुन आत्मानौ द्रव्यपर्यायौ ५सत्त्वालत्त्वादिधौं वा तदात्मानौ, तच्छब्देन वस्तुनः परामर्शात, तयोर्भावस्तादात्म्यम्-भेदाभेदात्मकत्वम् । वस्तुनो हि भेदः पर्यायरूपतैव, अभेदस्तु द्रव्यरूपत्वमेव, भेदाभेदौ तु द्रव्यपर्यायखभावावेव । न खलु द्रव्यमानं पर्यायमात्रं वा वस्तु; उभयात्मनः समुदायस्य वस्तुत्वात्। द्रव्यपर्याययोस्तु न वस्तुत्वं नाप्यव१० स्तुता; किन्तु वस्त्वेकदेशता। यथा समुद्रांशो न समुद्रो नाप्यसमुद्रः, किन्तु समुद्रैकदेश इति । 'स पट आत्मा येषाम्' इत्यपि विग्रहे न दोषः, अवस्थाविशेषा. पेक्षया तन्तूनामेकत्वस्याभीष्टत्वात् । 'ते तन्तव आत्मा यस्य इति विग्रहे तन्तूनामनेकत्वे पटस्या१५ प्यनेकत्वं स्यादिति चेत्, किमिदं तस्यानेकत्वं नाम-किमनेकावयवात्मकत्वम् , प्रतितन्तु तत्प्रसङ्गो वा? प्रथमपक्षे सिद्धसाध्यता; आतानवितानीभूतानेकतन्त्वाचंक्यवात्मकत्वात्तस्य । द्वितीयपक्षस्त्वयुक्तः, प्रत्येकं तेषां तत्परिणामाभावात् । सुमुदि तानामेव ह्यातानवितानीभूतः परिणामोऽमीषां प्रतीयते, तथा२० भूताश्च ते पटल्यात्मेत्युच्यते । वस्तुनो भेदाभेदात्मकत्वे संशयादिदोषानुषङ्गोऽयुक्तः; भेदाभेदाऽप्रतीतौ हि संशयो युक्तः, कचित्स्थाणुपुरुषत्वाप्रतीतौ तत्संशयवत् । तत्प्रतीतौ तु कथमसौ स्थाणुपुरुषप्रतीतौ तत्संशयवदेव ? चलिता च प्रतीतिः संशयः, न चेयं तथेति । २५ न चानयोर्विरोधः; कथञ्चिदर्पितयोः सत्त्वासत्त्वयोरिव भेदा. भेर्दयोर्विरोधासिद्धः, तथाप्रतीतेश्च । प्रतीयमानयोश्च कथं विरोधो नामास्यानुपलम्भसाध्यत्वात् ? न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपादिभिरसत्त्वस्यानुपलम्भोस्ति । न खलु वस्तुनः १ एतेनोर्द्धतासामान्यपर्यायलक्षणविशेषात्मकवस्तु गृहीतम् । २ एतेन तिर्यक्सामान्यव्यतिरेकविशेषात्मकं वस्तु सङ्गहीतम् । ३ प्रत्येकम् । ४ तन्तूनाम् । ५ पटस्यैकत्वे तन्तूनामेकत्वानुषङ्गलक्षणः। ६ अवस्था पटरूपा । ७ आदिना अंशुग्रहणम् । ८ अस्माभिर्जेनैः। ९ द्रव्यपर्यायापेक्षया। १० विवक्षितयोः (मुख्ययोः)। ११ स्वपरद्रव्यादिचतुष्टयापेक्षया । १२ पर्यायापेक्षया मेदः । द्रव्यापेक्षया चामेदः। १३ भेदाभेदप्रकारेण।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy